SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ५१८ काव्यमाला। तमा राजी रात्रिर्वा वन्दितुं नमस्कतुमागता समेतेव ! किं कृत्वा । दीर्थकरं श्रीमत्रिनराजमनुकरोति युगप्रधानादिमहिना सदृशीभवति इत्येवंशीलं भगवतः सूरीन्द्रस्य माहात्म्यं महिमानं श्रुत्वा समाकर्ण्य ॥ तत्रानन्द्य जनान्दिनानि कतिचिद्वाचंयमाधीशिता वातिक्रमितुं क्रमात्प्रववृते भूमेः समं साधुभिः । वाचा चन्द्रिकया तमः प्रशमयन्नेत्रांश्चकोरान्पृणं स्ताराणां निवहैविहायस इव श्यामाङ्गनानायकः ॥ १११ ॥ वाचंयमाधीशिता मुनिनायकः क्रमादनुक्रमेण साधुभिः स्वकपारिपार्शकश्रमणैः समं साधै भूमेधारच्या वर्त्म पन्थानमतिक्रमितुमुल्लयितुं प्रववृते प्रचक्रमे प्रवृत्तः । किं. कृत्वा । तत्र वटदलानामे कतिचित्तियन्ति दिनानि वासरान् यावज्जनान् भविकलो. कानानन्ध प्रह्लाद्य प्रमोदमेदुरान्विधाय । सूरिः किं कुर्वन् । वाचा खवयनविलासेन कृत्वा तमोऽज्ञानं पापं वा प्रशमयनिष्टापयन् शान्ति नयन् वा । च पुनर्नेत्रानयनानि । नेत्रशन्दः पुंक्लीबलिङ्गयोः । पृणन् संप्रीतिमुत्पादयन् । क इव । श्यामानानायक इव । यथा चन्द्रस्ताराणां ज्योतिषां निवहर्बजै: सह विहायस आकाशस्य वाध्वानमतिऋमितुं प्रवर्तते सोऽपि शशी चन्द्रिकया कौमुद्या जनानानन्दयति । तथा तमो निशान्धकारं प्रशमयति तथा चकोरांश्च प्रीणाति । दयामा रात्रिः सेवागना स्त्री तस्या नायक: एतावता विधुः । 'यामिनीकामिनीपतिः' इलादिपदानि काव्यकल्पलतावृत्तौ । अथ च श्यामा षोडशवार्षिकी तरुणी सेवाङ्गना पाणिगृहीत्री तस्या नायकः पतिः । सर्वेषां स्मर. शास्त्राणां रहस्यानां वेत्ता अनुभविता च नायक: प्रोच्यते । सोऽपि क्वचित्कार्यवशागतो निवृत्तो वा सजनैः समं भूमेर्मार्गमुलते खतादृग्विधचातुचर्यनायिकामयीभूतम. नस्त्वाद्वा वाचान्यानयानन्दयति यो हार्दिकं वेत्ति तामेव वादयामि इति विरहरूपं तमः पापमपि प्रशनयति भाविस्वभामिनीसंयोगत्वात् स्निग्धत्वाच्च परनेत्राण्यपि प्रीणयति ॥ क्वचित्पवनवम॑वन्मृगपतङ्गचित्रान्वितं ___ क्वचिन्मदनमेदुरं कुलमिवैणकान्तादृशाम् । क्वचित्कुरुनिकेतवत्ससहदेवभीमार्जुनं विराटनृपगेहववचन कीचकैरञ्चितम् ॥ ११२ ॥ क्वचिन्नृपसमीपवद्विविधवाहिनीमण्डितं क्वचित्कलितमग्निविद्भवनवच्छिखिस्फूर्जितैः । करीन्द्रकुलसंकुलं क्वचिद्विन्ध्यभूमीघ्रव व्यलङ्घत यतिक्षितिद्विजपतिः स वर्ल्स क्रमात् ॥ ११३ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy