________________
काव्यमाला।
तस्य भावः कर्म वा साहसिक्यम् । 'अहो महीयस्तव साहसिक्यम्' इति नैषधे । प. श्यत विलोकयत । येन कारणेनायं परमन्यं कंचनापि कमपि नापेक्षते न काहुति । युक्तोऽयमर्थः । द्विजेशश्चन्द्रः, द्विपद्वेषी केसरी, पूषा सूर्यः, प्रदीपः कजलध्वजः, एतैश्चन्द्रादिभिः क्वापि कुत्रापि विषये। किमिति प्रश्ने । साहायकाय साहाय्यकृते । 'योपधाद्गुरूपोत्तमागुञ् । रमणीयसहायाद्वा । साहायकं साहाय्यम्' इति प्रक्रियाकामुद्याम् । प्रतीक्ष्येत परापेक्षा क्रियेत । अपि तु सर्वत्र स्वयमेव प्रागल्भ्यते । यदुक्तं सत्त्वे-'रथस्यैकं चक्रं भुजगय मिताः सप्त तुरगा निरालम्बो मार्गश्चरणरहितः सारथिरपि । रविर्यात्येवान्तं प्रतिदिनमपारस्य नभसः क्रियासिद्धिः सत्त्वे भवति । महतां नोपकरणे ॥ विजेतव्या लङ्का चरणतरणीयो जलनिधिर्विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्याजी रामः सकलमवधीद्राक्षसकुलं क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥' इत्यादि ॥ इति हीरगुरोः श्राद्धकृतस्तुतिः ॥
ततोऽन्यैः समं साधुभिः सूरिसिंहः समुद्दिश्य पूर्वी दिशं स प्रतस्थे । जिगीषुः समग्रान्दिगन्ताननेकैरिवाखण्डलोऽम्भोधिनेमेरनीकैः ॥९१ ॥ श्राद्धप्रशंसानन्तरं स हीरविजयनामा सूरिषु निर्भयत्वात्साहसिकत्वाच्च सिंह इव सिंहः पश्चाननः अन्यैः खपारिपार्श्वकभूतैरपरैः साधुभिः श्रमणैः समं साधं पूर्वी प्राची दिशमुद्दिश्य मनसि कृत्वा प्रतस्थे प्रस्थानं कृतवान् । क इव । आखण्डल इव । यथा समग्रान्दिगन्तान्दिग्विभागान्। दिशामवसानभूमीर्यावदित्यर्थः । जिगीषु: स्वीचिकीर्षुः अम्भो. धिनेमेः पृथिव्या आखण्डल: पुरहूतो भूमान् अनेकैर्गजाश्वरथपत्तिप्रकरपरिकलितानीकैः कटकैः साकं प्राची हरितमुद्दिश्य प्रतिष्ठते ॥
अलंकारमालां दधाना वसाना दुकूलानि पुष्पाणि पाणौ प्रणीय । कनी प्रागभूत्संमुखीना मुनीन्दोः पुरः प्रादुरासेव मूर्ता जयश्रीः ॥१२॥ मुनीन्दोः सूरेः प्रस्थानावसरे प्राक् पूर्व कनी कन्या कुमारिका संमुखीना अभिमुखा अभवत्। संमुखमाजगामेत्यर्थः । किं कृत्वा । पुष्पाणि विकसितकुसुमानि पाणी वहस्ते प्रणीय कृत्वा । आदायेत्यर्थः । किं कुर्वाणा । अलंकारमालामाभरणश्रेणीमलंकारान् मणिसुवर्णभूषणानि कुसुममालिकां च वा दधाना बिभ्राणा परिधरन्ती वा । पुनः किं. कुर्वाणा । दुकूलानि क्षौमाणि पट्टकूलप्रमुखदिव्यवसनानि वसाना वस्ते स्मेति परिदधाना। उत्प्रेक्ष्यते-मुनीन्दोः सूरेः पुरोऽग्रे मूर्तिमती सशरीरा जयश्रीर्जयलक्ष्मीः प्रादुरासेव प्रकटीभूतेव ॥ ... विधास्यामि सांनिध्यमभ्यासमेवानिशं तस्थुषी ते किमेतद्विवक्षुः । असौ शासनस्वमंगाक्षी समेता पुरः सौरभेयी बभूव व्रतीन्दोः॥९३॥ व्रतीन्दोहीरसूरेः पुरोऽग्रे सौरभेयो सवत्सा गौर्बभूव संमुखं समेता । उत्प्रेक्ष्यते