________________
११ सर्गः
हीरसौभाग्यम् ।
६०५
सम्यग्विधातुं प्रयत्येत प्रयत्नः क्रियेत । तदेव दर्शयति-यः पुमान् निजमात्मानमगु. रुमेव चूर्णयित्वा शकलीकृत्य कृशानौ ज्वलज्वलने दहेद्भस्मीकुर्यात् ज्वालयद्वा स काकतुण्ड: कृष्णागुरुः तमेव खदाहकारिणं पुमांसं धूपयेत्सुगन्धी कुर्यात् । तस्य सर्वानाग्यपि वासयेदेव ॥
पतां स्वोपकर्तापकर्ता च चित्तेऽथ वैकां तुलां प्राप्नुतो निर्विशेषम् । विषेन्दू इवानङ्गदस्योः सुधोर्वाविवाब्धेः पुनश्चन्द्रिकाकाविवेन्दोः ॥७०॥
अथ वेति पुनः पक्षान्तरे। खस्यात्मनः उपकर्ता उपकारकः, च पुनरर्थे खस्यापकर्ता विरुद्धकृत् , एतौ द्वावपि सतामुत्तमानां चित्ते अन्तःकरणे एका साधारणी तुलां सादृश्य प्राप्नुतः । सदृशीभावं लभेते इत्यर्थः । कथम् । निर्गतो विशेषो मानापमानलक्षणो यत्र तन्निविशेषम् । क्रियाविशेषणम् । कस्येव। अनङ्गदस्योरिव । यथा शंभोर्विषं कण्ठदाहकृत्कालकूटं तथा इन्दुः चूडामणिशोभाकृञ्चन्द्रः । पुन: कस्येव। अब्धेरिव । यथा समुद्रस्य जगजीवनौषधं सुधा पीयूषं तथा उर्वो निजाखिलसलिलशोषकद्वडवानलश्च । पुनः कस्येव । इन्दोरिव । यथा चन्द्रिका जगदुद्दयोतविधायिका चन्द्रगोलिका तथा अङ्कः खकलङ्कदायकं लाञ्छनं च.तुल्यां तुलां लभेते निर्विशेषभावं भजतः ॥ इति सतामपकारकारिण्युपकारकरणविज्ञप्तिः ॥
समुत्कण्टुलं मानसं मेदिनीन्द्रः प्रभौ यद्विभाष सैष्ये करीव । जलस्येव दुग्धेन सङ्गं सिसृक्षोस्त्वया किं पुनर्वाच्यमस्योपकृत्यै ॥७१॥ यत्कारणादेषोऽकब्बरनामा मेदिनीन्द्रः पृथिवीपुरंदरः पातिसाहिः प्रभौ श्रीमद्विषये समुत्कण्ठुलम् । 'सोत्सुकमुत्कण्ठुलम्' इ चारप्रदीपे प्रतिक्रमसूत्रवृत्तौ च । श्रीमद्रत्नशेखरसूरिकृतौ । उत्कण्ठाकलितं मानसं मना विभर्ति धत्ते । क इव । करीव । यथा गजेन्द्रः खमदशोभाविधायिनि सैध्ये शिशिरऋतौ उत्कण्ठितां मनोवृत्तिं दधाति । 'करिणां हि शिशिरतॊ मदोद्भावो भवेत्' इति वाग्भटकाव्यानुशासने । तत्कारणात् पुनरस्य पातिसाहेरुपकृत्यै उपकृतिकरणाय किं वाच्यं श्रीमतां वक्तव्यं किमस्ति । अस्य किं कर्तु. मिच्छोः । त्वया भगवता समं सङ्गं संयोगं मिलनं सिसृक्षोः स्रष्टुमिच्छोः कर्तुकामस्य । केनेव कस्य । दुग्धेनेव जलस्य सलिलत्य । यथा जलं पयसा साकं सहं सिमक्षति विधातुमिच्छति ॥ प्रणिनन्वने व्याधवन्नैकसत्त्वानसत्त्वीकृताशेषविद्वेषिवर्गः । ततो हेमचन्द्रेण चौलुक्यभूमानिवासौ त्वयाकब्बरो बोधनीयः ॥७२॥ ततः कारणात् सत्तमत्वहेतोः त्वया श्रीमता असौ अकब्बरो नाम मुद्गलपातिसाहिर्बोधनीयः प्रतिबोधं प्रापयितव्यः । केनेव । हेमचन्द्रेणेव । यथा हेमाचार्येण चौलुक्यभूमान् कुमारपालभूपाल: प्रतिबोधं लम्भितः । असो किं कुर्वन् । वने कानने उपलक्ष
६४