SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ४७९ १० सर्गः] हीरसौभाग्यम् । ४७९ अर्थात्क्षमाधरपदं क्वचिदप्रवृत्तं ___ यस्यात्मनस्तु गिरिभूपतिभिर्विभक्तम् । ज्ञात्वा तदाप्तमिव शीलति शाङ्गपाणिं पर्यमूर्तिघरकुण्डलिचक्रवर्ती ।। ११६ ॥ ___ पर्यस्य पल्यङ्कस्य मूर्ति शरीरं धरतीति बिभर्तीति तादृशः कुण्डलिना भोगिना चक्रवर्ती सार्वभौमः शेषनागेन्द्रः शाहूपाणि केशवं शीलति सेवते । 'शेषशय्याशायी कृष्णः' इति श्रुतिः । उत्प्रेक्ष्यते-तत्सूरेः स चासौ हीरविजयनामा सूरिराचार्यश्च तस्य क्षमाघरपदम् आप्तुं लब्धुमिव । किं कृत्वा । यस्य सूरेरर्थात्परमार्थवृत्त्या क्षमाधरपदमद्वै. तभावेन क्वचिदन्यत्र पुरुषादावप्रवृत्तं कुत्रचित्कदाचित्केनापि न प्राप्तम् । तु पुनः आत्मनः खस्य शेषनागस्य तु क्षमाधरपदं गिरिभिः कुलशैलादिशिलोचयैः तथा भूपतिभिर्भूपालै. विभकं विभागीकृतम्। गिरयो भूपालाश्च क्षमाधराः शेषनागोऽपि क्षमाधरः इति न किमपि । शेषः । सूरिसदृशस्त्वन्यः कोऽपि त्रैलोक्येऽपि क्षमाधरो नास्ति । क्षमा शान्तिः क्षितिश्च विज्ञाय ज्ञात्वा ॥ गम्भीरभावं दधता जिनं च हृदा विगीतः प्रभुणा पयोधिः । पादारविन्दे किममुष्य लक्ष्मलक्षादुपास्त्यै स्थितवानुपेत्य ॥ ११७ ॥ पयोधिः समुद्रः अमुष्य सूरेरुपास्त्यै सेवायै । उत्प्रेक्ष्यते-लक्ष्मणः आकृतिरूपला. ञ्छनस्य लक्षात्कपटादुपेत्यागत्य समीपे समेत्य पादारविन्दे सूरिचरणकमले किं स्थितवास्तस्थाविव । किंभूतेन । प्रभुणा सूरीन्द्रेण गम्भीरभावं गाम्भीर्य तथा च पुनर्जिनमहन्तम् । चन्द्रसूर्यादीनां राजधानीषु प्रासादसद्भावात्तत्र चत्वारः ऋषभ-चन्द्रानन-वारिषेण-वर्धमान-नामानः शाश्वतजिनाः सन्ति । जिनजातिवाचित्वादेकवचनम् । तथा लोकप्रवादेन कृष्णं समुद्रशायित्वाद्दाशाहः । 'पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजः' इति हैम्याम् । तं दधता । अथ सूरिस्तु जिनशासनाधारत्वाबैनत्वाञ्च जिनं वीतरागं वित्रता । केन । हृदा हृदयेनान्तःकरणेन मध्येन च ॥ धरेश येनाधरितो महिना सुजातरूपेण च धीरताभिः । महीधरो मन्युभुजामुदीतव्रीडाज्जडीभावमिवाबभार ॥ ११८ ॥ हे धरेश पृथिवीपते, येन सूरिणा महिना खमाहात्म्येन निजगौरवेण, तथा सुष्ठु शोभनं यजातं प्रकटीभूतं रूपं सौन्दर्यातिशयः शोभनेन खर्णेन च, तथा धीरताभिः परी. षदादिभिर्निष्प्रकम्पताभिः अनन्यसामान्यधैर्यैर्वा अधरितः हीनीकृतस्तिरस्कृतः सन् मन्युभुजा यज्ञांशाभ्यवहारिणां सुराणां शैलः पर्वतो मेरुरुदीतः प्रादुर्भूतो यो व्रीडो लजा तस्मात् । 'उदीतमातङ्कितवानशङ्कत' इति नैषधे । तथा 'ब्रीडायां च भवेद्वीडो
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy