________________
४६६
काव्यमाला |
सनुपचरन् सेवां कुर्वाणो मृगाङ्गः सुधादीधितिरिव । यो येन निर्जित्य निजसेवकीकृतः स तस्यातपनिवारणादिना संनिधौ विष्ठन्ननिशं सेवां विधत्ते ॥
शृङ्गारिताः क्वचन मत्तमतङ्गजेन्द्रा विन्ध्याञ्जनावनिभृतोरिव तुङ्गशृङ्गाः । 'वाजिव्रजाः क्वचन सन्ति परैरसह्यतेजोजितैः कजकरैरुपदीकृताः किम् ॥ ८६ ॥
यत्र सभायां क्वचन कुत्रचित्प्रदेशे शृङ्गारिताः सिन्दूरतैलादिभिः तथा चमरकाश्चनरचितपट्टबन्धादिभिर्विभूषिताः मत्ता मदोद्धुराः सप्तसु स्थानकेषु द्वौ कपोलौ द्वे पार्श्वे दौ शिरः पिण्डौ मेढ्रं च । अथ च कुत्राप्येवं दृश्यते यथा - ' द्वौ गण्डी लोचने द्वे च गुदं मे करः पुनः । मदच्युतिर्भवेत्सप्तस्थिति स्थानेषु हस्तिनाम् ॥' इति । पश्चात्तदक्षितां रावा तच्छास्त्रविदो विदन्तीति । एतेषु स्थानकेष्वविरलमदप्रवाहझरन्तोऽत्युत्कटा मतङ्गजेन्द्राः गजराजाः सन्ति सजलजलधर गलगर्जितं कुर्वन्तो विद्यन्ते । उत्प्रेक्ष्यते - विन्ध्यो जलबालकाद्रिः, विन्ध्याचल: अञ्जननामा च अवनिभृत् तयोस्तुङ्गा गगनाङ्गणलिङ्गिनः शृङ्गाः शिखराणीव । शृङ्गः पुंनपुंसकलिङ्गे । क्वचन वाजिव्रजाः शृङ्गारिताः । अत्राप्येतद्विशेषणम् । सुवर्णखलीनपर्याणादिभिः शोभिताः तुरङ्गमगणाः सन्ति वितिष्ठन्ते । उत्प्रेक्ष्यते परैः सर्ववैरिवारैरसत्यानि सोढुमशक्यानि यानि तेजांसि प्रबलप्रतापाः तैः कृत्वा जितैः परिभूतैः कजकरैः पद्मपाणिभिः । ' मित्रो ध्वान्तारातिरब्जांशुहस्तः' इति हैम्याम् । भास्करैः । सूर्याणां बाहुल्याद्वहुत्वम् । 'द्वादशात्मा च हेलि:' इति हैम्याम् । उपदीकृता ढौकिता इव ॥
शौर्याज्जिगीषुमवगत्य निजं मृगेन्द्रै
रेजेऽनुनेतुमिव यं प्रहितैर्मृगैः खैः । स्कन्धेन येन विजितैर्वनजैस्तुरङ्ग
द्वेष्यैर्निषेवितुमिवोपगतैश्च यस्याम् || ८७ ||
च पुनर्यस्यां सभायां क्वचन मृगैः कृष्णसारैर्हरिणे रेजे । उत्प्रेक्ष्यते - शौर्यात् शूरभावात् यं नृपं निजमात्मानं जिगीषु जेतुमिच्छुमवगत्य ज्ञात्वा मृगेन्द्रः सारङ्गराजैस्तमनुनेतुं प्रसादयितुं स्वानुकूलीकर्तुं स्वैरात्मीयसेव कर्मृगेन्द्रत्वात्प्रहितैः सेवाकृते प्रेषितैः सारङ्गैरिव । च पुनर्यस्यां क्वचिदेजे । तुरङ्गद्वेष्यैर्वन्यैर्वनखण्डजन्मभिः । ' रजखलो वाहरिपुः' इति हैम्याम् । उत्प्रेक्ष्यते - येनाकब्बरेण स्कन्धेन निजांसस्थलेन कृत्वा विजितैः । अत एव तं नृपं निषेवितुमुपासनागोचरं नेतुं वनजैर्वन्यैः कासरैरिवोपगतैः ॥ द्वीपाधिपत्वमिह नो वनवासभाजो
यद्वीपिनो मम निरर्थकमेव नाम ।