SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । अंशा अमी त्रिजगतीव परिस्फुरन्ति राशेरिवास्य महसां रिपुराजघस्य ॥ ४९ ॥ रिपून् राज्ञो निखिलसपत्नावनिपतीन् हन्तीति पञ्चतागोचरान् चरीकर्तीति रिपुराजघः। 'पाणिघताडघौ शिल्पिनि विषये निपात्या, राजघश्च राज्ञो हन्ति' इति प्रक्रियाको - मुद्याम् । तथा 'रराज नीराजनया स राजघः' इति नैषधेऽपि । तस्य एतस्याकब्बरपातिसाहेर्महसां भूयसः प्रतापानां राशेः समूहस्य । 'स राशिरासीन्महसां महोज्ज्वलः ' इति नैषधे । अर्थस्तु वृत्तौ । एवमेवेति । त्रिजगति त्रैलोक्ये अमी जनचक्षुः प्रत्यक्षलक्ष्याः अंशा भागा इव परिस्फुरन्ति स्फूर्तिं बिभ्रति । तानेव दर्शयति - आकालिकी विद्युत्, कुलिशं शककराम्भोरुहभाखद्दम्भोलिनामायुधम् शैवलिनीशो नदीपतिः समुद्रस्तस्य वह्निर्हुताशनः वडवानलः । ' और्वः संवर्तकोऽब्ध्यग्निर्वाडवो वडवामुखः’ इति हैम्याम् । तथा वैश्वानरः स्वाभाविकापरदवानलादि ज्वलनः अम्बुरुहिणीरमणः पद्मिनीप्राणनाथः सहस्ररश्मिः, प्रदीपाः स्नेहप्रियाः, इत्येते ॥ यस्यातिदानवशतः परितोषभाग्भिर्विश्वार्थिभिः सुरगवामपमानितानाम् । भूयोभवद्भिरविसर्जनतः पयोभि ४५० र्निष्पातिभिः किमभवद्दिवि देवसिन्धुः ॥ ५० ॥ सुरगवां कामधेनूनामविसर्जनतो दानभावाद्भूयोभवद्भिरतिबहुलीभावं प्राप्नुवद्भिः अत एव निष्पातिभिर्निःसरणशीलैरधस्तात्पतद्भिः पयोभिर्दुग्धैः कृत्वा । उत्प्रेक्ष्यतेदिवि आकाशे देवसिन्धुस्त्रिदशतटिनी खर्गगङ्गा अभवनातेव । किंभूतानां सुरगवाम् । यस्याकब्बर साहेरतिदानवशतो याचकजनानामिच्छाभ्यधिक्रविश्राणनाधीनतया परिसामस्त्येन तोषं संतोषं खान्तस्वास्थ्यं स्वेच्छापरिपूर्तितया संतुष्टिं भजन्तीति तादृशैर्विश्वत्रयाणां भुवनानाम् । त्रैलोक्यस्येत्यर्थः । समस्तैर्निःशेषैरर्थिभिर्याच कैरपमानितानामवगणितानाम् । खप्नेऽप्यप्रार्थितानां भूपस्य मनः कामिताधिकदानैः संतुष्टचित्तैत्रिजगद्याचकैः स्वप्नावस्थायामपि कामधेनवो निष्यन्ते इत्यर्थः ॥ संप्रीणता कुवलयं नृपसूरिराजश्लोकावनीधनयुगेन महोदयेन । द्वैराज्यवज्जगदभूत्परमत्र चित्र मद्वैतसंमदपदं दधुरङ्गभाजः ॥ ५१ ॥ नृपोऽकब्बर पातिसाहिः सूरिराजो हीरविजयसूरिवसुंधरावासवः । पुनरपरवर्णनौत्सुक्येन ग्रन्थनायको विस्मृतो मा स्वादिति सूरिराजाभिधानग्रहणम् । तयोः श्लोकौ यशसी तावेवावनीधनौ राजानौ तयोर्युगेन द्वन्द्वेन कृत्वा जगद्विश्वम् । द्वौ राजानौ यत्र ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy