SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। ग्रामेऽप्युक्तम्-'कोटिशो भटसंभारसंहारे विहितश्रमम् । धनुर्विश्रामयांचक्रे कृपयेव पितामहः ॥' इति । श्रेणीभ्यो भवमुत्पन्नम् । अकस्माद्भवमाकस्मिकं तुमुलं व्याकुलकोलाहलशब्दं निशम्य श्रुत्वा आतङ्कितैः संजातभीतिभिः अत एव किमिदं किं जातं चेत्य. मुना प्रकारेण वदद्भिः कथयद्भिरमरैर्देवैः । उत्प्रेक्ष्यते-ईक्षणयुगेषु नेत्रद्वन्द्वेषु निमेषाणां नेत्रोन्मीलननिमीलनानां नैस्यं दारिद्र्यं किं लेभे प्राप्तमिव । भीतेरतिशायितया विकाशितलोचनैरेवाभूयतेत्यर्थः ॥ इति अकबरसाहिसमरवीररसवर्णनम् ॥ .. भूमेर्जयाय चतुरम्बुधिमेखलाया ___ आराध्य पूर्वविधिना किमु जैत्रमन्त्रम् । गुप्तं कचिन्निजभुजप्रभवत्प्रताप वहौ ततोऽयमरिकीर्तिकनी जुहाव ॥ ४५ ॥ अयमकब्बरपातिसाहिः चत्वारश्चतुःसंख्याकाः पूर्वापरदक्षिणोत्तरलक्षणा अम्बुधयः समुद्रा एव मेखला काञ्ची यस्यास्तादृश्या भूमेः पृथिव्या जयाय खीकरणाय पूर्वविधिना जापयतः प्रमुखपूर्वसेवाप्रकारेण जैत्रं यावन्निजप्रतिपक्षपक्षाणां जयनशीलं पराभवनकखभावं मन्त्रं सप्रभाववर्णात्मकां विद्यामाराध्य सम्यगुपासनां विधाय । ततः पूर्णपूर्वविधिसेवानन्तरं क्वचित्कुत्रचित्प्रदेशे गुप्तं छन्नम् यथा कश्चिजनो न पश्यति न वेत्ति तागेकान्तस्थाने । उत्प्रेक्ष्यते-निजस्यात्मनो भुजाभ्यां बाहुभ्यां प्रकर्षेण भवनुत्पद्यमानो यः प्रतापो महःसंदोहः स एव वहिः कृशानुस्तस्मिन् । अरीणां वैरिवसुधाधवानां कीर्तिरूपां कीर्तिनाम्नी वा कनी कुमारिको जुहाव । तन्मन्त्रसिद्धयर्थमुत्तरसेवावसाने जुहोति स्मेत्यर्थः । शत्रुजयमाहात्म्ये केनचित् खेचरेण होतुमानीता निविडनिबद्धा गुणसुन्दरी राजकुमारी रोदनशब्दश्रवणागतेन महीपालकुमारेण रणप्रकरणप्रहरणप्रोक्तोषधीसजीकृततद्विद्याधरपाछन्मोचिता सोऽपि प्रतिबोधितश्च । नेमिचरित्रेऽपि नेमिनाथेन पञ्चमभवे अपरांजितनाम्ना कुमारेण तथैव मोचितेत्यर्थः ॥ उत्कंधरावनिधराधिकधीरभावै भूमीभुजा विगणनां गमिताः समग्राः । एनं निभात्परिणतोद्भुरसिन्धुराणां संसेवितुं क्षितिधराः किममी समीयुः ॥ ४६ ॥ भूमीभुजा अकब्बरराजेन उत्कंधरत्वेनोच्चैःशिरस्तया। सर्वेभ्योऽपि भूभृद्भयो मह. त्वेनेत्यर्थः । तथा अव निधरत्वेन भूमीमण्डलधारकत्वेन नागेन्द्रवत् अथवाधिकेन विश्वातिशायिना धीरभावेन धैर्येण एतैः प्रकारैः कृत्वा विगणनामवहेलनां गमिताः प्रापिताः सन्तः अमी मेरुमन्दरगौरिगुरुकैलासप्रमुखाः समग्राः समस्ता अपि क्षिति. धराः पर्वताः परिणतानां तटेषु तिर्यक्प्रहारप्रदायिनाम् । 'परिणतगजप्रेक्षणीयं द
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy