SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ १० सर्गः] हीरसौभाग्यम् । ४४५ रम्भरमणीयरसिकरासकक्रीडानिर्भराः' इति चन्पूकथायां भिल्लीवर्णने । फालानामुच्चैर्गतिविशेषाणां ललितं विलासं कलयांबभूवुः । 'सान्द्रोत्फालमिषाद्धि गायति पदास्प्रष्टुं तुरङ्गोऽपि गाम्' इति नैषधे । उत्प्रेक्ष्यते-धरामासमुद्रपर्यन्तपृथिवीं जित्वा आत्मसाद्विधाय पुनरधिकलिप्सोरत एव विबुधधाम वर्ग जिघृक्षोहीतुमिच्छोरात्मभर्तुः ख. खामिनोऽकब्बरधरित्रीवरयितुः तत्क्षणं तत्कालं त्वरिततरमेवाशयमभिप्रायं संलक्ष्य विज्ञाय वोच्चैः खर्गदिग्विभागे यातुं प्रगल्भन्ते ॥ - एतद्भवद्भयगृहीतदिशो दिगीशा निःस्वाननिःस्वनभरः प्रतिभूत्रिवान्तः । भूत्वात्मनाह्वयनिवावनिपद्मिनीश मेनं पुनः प्रणतिगोचरतां प्रणेतुम् ॥ ३८॥ निःखानानां राजवाद्यानां 'नीसाण, दमामा वा' इति लोके प्रसिद्धानां निःस्वनभरः प्रबलनिर्घोषः पुनर्द्वितीयवारमेनमकब्बरम् अवनिपद्मिनीशं मेदिनीमण्डलमार्तण्डं प्रणतिगोचरतां नमस्कृतेविषयतां प्रणेतुं निर्मातुम् । उत्प्रेक्ष्यते-दिगीशान हरित्पतीन् आह्वयनाकारयन् इव । किं कृत्वा । अन्तः अकब्बरसाहिहरिन्महेन्द्राणां मध्ये प्रतिभूरिव साक्षीवात्मना स्वेन भूत्वा । यदा चान्तराले कश्चित्तथाविधः प्रतिभूर्भवेत् तदा एकस्य कस्याविरुद्धवत् स्यादिति हेतोः स्वयमेव साक्षीभूयाखिलान्दिक्पालानाकारयति । किंभूतान दिगीशान् । एतस्मादकबरपातिसाहेरुद्भवत उत्पद्यमानाद्भयादातङ्कया गृहीता उपात्ता दिश आशा यैस्ते गृहीतदिशस्तान् । पलायितानित्यर्थः । 'पलायितस्तु नष्टः स्यात् गृहीतदिक्तिरोहितः' इति हैम्याम् ॥ स्वीयान्ववायभवभूधरराजिमाजौ . येनाहतामहितपक्षतया समीक्ष्य । माभ्येतु जेतुमथ मामपि राजभावा द्रेजेऽद्रिजापतिमितीव पती रजन्याः ॥ ३९ ॥ • रजन्या रात्रेः पतिर्भर्ता चन्द्रः । उत्प्रेक्ष्यते-इति हेतोरद्रिजापतिमीश्वरमद्रौ पर्वते जाता इत्यद्रिजा विषमदुर्गभूमिस्तत्पतेः । पर्वते कीहक्वामिनं भेजे श्रितवान् । तदाश्रयणाच्च दुर्जयत्वं परस्य वैरिण: अन्यस्य राजभावाद्वाजत्वादयं राजा तथाहमपि राजा तस्मात्परराजत्वान्मयि राजभावादखिलापरनृपतिपरिभवानन्तरं मामपि जेतुं परिभवितुं माभ्येतु मा गच्छतात् इति भीतेः कृत्वा खीये आत्मीयेऽन्ववाये संताने । चन्द्रवंशे इत्यर्थः । भवा उत्पन्ना ये भूधरा भूपालाश्चन्द्रवंशीयकाश्यपीपतयस्तेषां राजी श्रेणीमहितपक्षतया खवैरिवर्गत्वेन येनाकब्बरेण आजौ संग्रामविषये आहतां निपातिनां समीक्ष्य नयनयोर्गोचरीभावमानीय ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy