________________
१० सर्गः] हीरसौभाग्यम् ।
१३१ महीमन्तरालभूमी विभूषयति शोभा लम्भयति । मेवातमण्डलमध्ये श्रीनेमिनाथजन्मस्थानं कुशावर्तदेशोऽस्तीत्यर्थः ॥ युग्मम् ॥
संसेवितो द्विरसनैरसुराश्रयश्च
ख्यातो रसातलतया नरकानुषङ्गी । एतद्विगानमपनेतुमिदंमिषेण
___ वासो व्यधायि किमु भोगिगृहेण भूमौ ॥ ५ ॥ भोगिगृहेण नागलोकेन इदंमिषेण अस्य दिल्लीदेशस्य दम्भेन कपटेन भूमौ मही. मण्डले वासः स्थितिळधायि विहिता । उत्प्रेक्ष्यते-एतदिहैव जनैरभिधीयमानमीदृशं वा विगानमपवादमपनेतुं निवारितुमिव । एतत्किम् । यदसौ भोगिगृहो द्विरसनैर्भुजगैः 'खलैश्च संसेवित आश्रितः । च पुनरसुराणां दैत्यानामाश्रयः स्थानम् । 'असुरा दिति. दनुजाः पातालौकासुरारयः' इति हैम्याम् । पुनः रसातलमित्यनिष्टवाक्यम् । धनपालोऽप्याह-'रसातलं यातु यदत्र पौरुषम्' इति । तत्त्वेन ख्यातः प्रथितः पुनर्नरकस्य नानोऽसुरविशेषत्य । सप्तनरकानां दुर्गतीनामनुषको मिलनं यस्य ॥
तन्निर्जयोद्यतनिजस्य भयादवेत्य
___ यातं प्रणश्य बलिसद्म तलेऽचलायाः । ... · पृष्ठे विलग्न इव तं विजिगीषुरेष
खर्गः क्षितावुपजगाम मिषादमुष्य ॥ ६ ॥ तद्विजिगीषुस्तद्बलेः सद्म नागलोकं विचेतुमिच्छुः पराभवनशीलः । अत एव पृष्ठे पश्चाद्विलमः अमुष्य दिल्लीदेशस्य मिषाद्याजात् । उत्प्रेक्ष्यते-एष प्रत्यक्षः खगों देवलोकः क्षिती क्षोणीमण्डले उपजगाम समागतः । किं कृत्वा । तस्य बलिसद्मनो निर्जये परिभवनविधाने उद्यतस्य उद्यम विनिर्मिमाणस्य उत्सुकस्य वा । निजस्यात्मनो भयादर्यात्वर्गस्य भीतेरचलागः पृथिव्यास्तले अधस्ताद्भागे प्रणश्य यातं प्रतिभ्रष्टं बलिसद्म नागलोकमवेस विज्ञाय । पूर्व हि बलिसद्म भूलोकखौंकयोरुपरिष्टादासीत्-इति कवि. समयः । यदुक्तं नैषधे-'बलिसद्म दिवं स तथ्यवागुपरि माह दिवोऽपि नारदः' इति । पश्चादद्वैतविभूतिजाताबलवत्तया क्रतुभुजां भुवनेनाभिभूतं भूतले गतमित्यर्थः ॥
यः पद्मनन्दन इवास्ति हिरण्यगर्भो
रम्याप्सरा हरिरिवाच्युतवत्सलक्ष्मीः । रत्नाकरोऽम्बुधिरिवारिरिवात्मयोने
दुर्गान्वितः पविरिवासहजैरजेयः ॥ ७ ॥ यो देशः पद्मनन्दनो विरश्चिरिव । 'पद्मनन्दनसुतारिरंसुता' इति नैषधे । हिरण्यं