________________
४३२
काव्यमाला।
सुवर्णे गर्भ मध्ये यस्य । आकरादौ वर्णानां सद्भावात् , कनकभृत्कलशानां भूमिगर्भेषु स्थायित्वाद्वा, सुवर्गादीनि गर्ने मध्ये यस्य व्यवहारिणां सौधेषु परःशतपरोलक्षपरःकोटिहिरण्यदर्शनाद्वा । ब्रह्मणस्तु केवलं नामैव । 'हिरण्यगी लोकेशो नाभिपद्मात्मभूरपि' इति हैम्याम् । अस्ति विद्यते । पुनर्यो हरिरिव इन्द्र इव । रम्याणि कमलाकरसद्भावा: न्मनोज्ञानि अत एवात्प्रधानानि सरांसि तटाका यत्र । हरिस्त रम्या रन्तुं योग्या कला. केलिकलाभिर्विलसितुमुचिताः । रमणारे इत्यर्थः । अप्सरसो रम्भा-तिलोत्तमा घृताची: मेनकाप्रभृतयः खर्वनिताः यस्य । पुनर्योऽच्युतवनारायण इव सह लक्ष्म्या धनधान्या.. दिविभवेन शोभया वा वर्तते सः । 'समासान्तविधेरनित्यत्वात्कप्रत्ययाभावः' । कृष्णस्तु श्रिया पन्या सहितः । पुनयोऽम्बुधिः पारावारः इव रत्नानां प्रशस्तवस्तूनां रत्नपुरुषाणां नेमिनाथकृष्णबलभद्रादीनां महापुरुषाणामाकर उत्पत्तिस्थानम् । समुद्रोऽपि रत्नाकरः । पुनर्यो देशः आत्मयोनेः स्मरस्य अरिः शंभुरिव दुगैरद्रिकोटैरन्वितः ! शिवस्तु दुर्गया पार्वत्या पत्न्या युक्तः । अर्धाङ्गभाजित्वात् । पुनर्यः पविरिव वज्रवद. सहजैः शत्रुभिरजेयो जेतुमशक्यो वैरिभिरग्राह्यः । वज्रं तु दुर्भेद्यं गिरिष्वप्यकुण्ठत्वात् , सुरासुराणां दुर्जयत्वाद्वा ॥ इति दिल्लीदेशः ॥
दिल्लीति तत्र नगरी न गरीयसीभिः - श्रीभिः कचिद्विरहिता रहिता न नीत्या । रेजे गिरीशगिरिशृङ्गकृतैस्तपोभिः
प्राप्ता परां श्रियमसौ त्रिशिरःपुरीव ॥ ८ ॥ तत्र तस्मिन्मण्डले दिल्ली इति नानी नगरी पुरी अस्ति । किंभूता । गरीयसीभिः अतिमहतीभिः श्रीभिर्लक्ष्मीभिः क्वचित्कुत्रापि स्थाने न विरहिता न वियुक्ता । पुनः किंभूता । नीसा न्यायेन न रहिता न वियुक्ता । रीत्या' इति पाठे रीत्या मर्यादया उत्तमकुलाद्याचारेण व्यवहारेण वा । उत्प्रेक्ष्यते-गिरीशस्य शंभोः गिरेः कैलाशस्य शृङ्गे शिखरे कृतैः स्वस्थित्या विहितैर्निरशनपानादिकष्टतपोभिः कृत्वा परां प्रकृष्टां सर्वोत्कृष्टां वा श्रियं लक्ष्मी शोभा वा प्राप्ता असौ दिल्ली त्रिशिरसो वैश्रवणस्य पुरी नगरी अलकेव ॥
दम्भोलिपाणिनगरीविभवाभिभाव
प्रागल्भ्यमांकलयता निजवैभवेन । निर्जित्य या बलिगृहं पदमस्य मौलौ
कालीव कासरसुरासहजं ससर्ज ॥९॥ या दिल्लीपुरी निजवैभवेन आत्मीयाद्वैतलक्ष्म्या । 'स्फुरन्माझिष्टवैभवः' इति काव्यकम्पलतायाम् । बालगृहं नागलोकं निर्जिल पराभूय अस्य बलिगृहस्य मौलौ मस्तके पदं.