________________
काव्यमाला।
देशश्रियः किमपि निर्गलितोत्तरीया
वेणी विभूषणवतीव परिस्फुरन्ती ॥ २॥ यस्मिन्दिनीमण्डले तपनख भानोरङ्गजो नन्दनो धर्मराजस्तस्य भगिनी जामियंमुना यमभगिनी । कालिन्दी सूर्यजा यमी' इति हैम्याम् । किंभूता । रगन्तश्चलन्तो ये तरक्षाः कलोलास्तेषां शिखराण्यप्राणि तेषून्मथितानि विकसितानि अरविन्दानि पद्मानि यस्साम्।उत्प्रेक्ष्यते-देशत्रियः दिल्लीमण्डललक्ष्म्याः किमपि कथमपि केनापि प्रकारेण . निर्गलितं वापि निपतितं उत्तरीयमुपरितनच्छादननिवसनं यस्याः तादृशी परिस्फुरन्ती दृग्गोचरीभवन्ती प्रत्यक्षलक्ष्या वेणी कबरीव । किंभूता। विभूषणवती चूडामण्यादिमन स्तकाभरणभरविभ्राजिनी॥
उत्ताननक इव वक्रकजं कुशाद्या
वर्ते विभूषयति मध्यमहीममुष्य । .. उत्पत्तिमाकलयतो ददतोऽङ्गिकामा__ क्षीरार्णवे तुमुजामिव पादपस्य ॥ ३ ॥ आसेदुषीमिरवने विदुषीभिरिक्ष
च्छायासु यन्नवकुटुम्बिधनस्तनीमिः । कीर्तिर्जगज्जयिरतीशजयोजितेव
. राजीमतीशितुरगीयत गीतिरुच्चैः ॥ ४ ॥ (युग्मम्) यस्य दिल्लीमण्डलस्य नवामितरुणीभिः कुटुम्बिना कर्घकाणां घनस्तनीभिः पीनपयोधराभिः अथ वा घटस्तनीमिः जम्भवत्कुचौ यासामित्युनतस्तनीभिः वनितामिर्गी. तिर्गानमुच्चैः सातिचायिमधुरध्वनिनागीयत जगे गीता । किंभूताभिः । इक्षणां रसालानां छायासु निरातपस्थानेषु आसेदुषीमिरुपविष्टाभिः । इत्यं किम् । अवने इक्षुक्षेत्ररक्षणे विदुषीमिनिपुणाभिः । उत्प्रेक्ष्यते-जगन्ति त्रीणि भुवनानि । सुरासुरनरानित्यर्थः । जयतीत्येवंशीलस्य रतीशस्य मन्मथस्य जयेन पराभवेन क्षौदेनामूछो. जिता खीकृता राजीमतीशितुः श्रीनेमिनाथस्य कीर्तिरेवागीयत । राजीमतीशितुः किं कुर्वतः । कुश इति पदमाद्यं यत्र तादृशे मावर्ते । कुशावर्ते देशे इत्यर्थः । उत्पत्ति जन्म आकलयतः दधतः प्राप्नुवतः । कस्येव । पादपस्येव । यथा ऋतुभुजां देवानां पादपः पारिजातनामा कल्पद्रुमः क्षीरार्णवे दुग्धपयोधौ उत्पत्तिमाकलयति । पुनः किंभूतस्य । खईमवदहिनां प्राणिनां भविकानां कामानभिलाषान्ददतः यच्छतः । अथ वा। क्षीराणवे कल्पवृक्षस्येव कुशावर्तजनपदे जन्माकलयतः । कुशावर्ते किं कुर्वति । वककर्ज वदनारविन्दं उत्तानमुमतं नकं नासिका तम्मिन्निव। अमुष्य दिल्लीमण्डलस्य मध्य.