SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ९ सर्गः] हीरसौभाग्यम् । कोकैश्चक्रवाकैर्विइंगमैः सुहृदः खमित्रस्य भास्करस्य पुरोऽग्रे दुःखरूपानलस्य सकलशर्वरीपरस्परवियोगसंजातासाततीव्रज्वलनज्वाला इवोद्गीर्णाः हृदयवदनाद्वहिरुद्वान्ता इव ॥ निजानुरागिणीवर्वीक्ष्य दारान्स्मेरसरोजिनीः । किमुद्गीर्णोऽरुणज्योतीरागो राजीवबन्धुना ॥ १७ ॥ राजीवबन्धुना अरविन्दसुहृदा सूर्येण अरुणमतिरक्कं यज्ज्योतिः कान्तिः एव रागो हृदयोदयदनुरागोऽनुरतिरुद्गीर्णः प्रकटीभूतः । किं कृत्वा । स्मेरा विकसिताननसरोजाः सरोजिनीः पद्मिनीर्दारान् निजप्रेयसी: । निजे आत्मनि विषयेऽनुरागोऽस्त्यासामित्यनुरागिण्यस्ताः सानुरागा वीक्ष्य व्यालोक्य ॥ हरिव्यापादितध्वान्तकुम्भिकुम्भसमुद्भवैः । रक्तै रक्तीकृता शङ्के प्रभा भाति स्म भानवी ॥ ६८ ॥ भानोरियं भानवी सूर्यसंबन्धिनी प्रभा अर्थात्कुमारीकान्तिर्भाति स्म शुशुभे । तत्राहमेवं शङ्के वितर्कयामि । हरिणा भानुना केसरिणा च व्यापादिता कराग्रनिशितनिस्त्रिशोदुरधाराविदारिता ध्वान्ता अन्धकारा एव कुम्भिन: श्यामवर्णत्वादन्धकारसाधारणा वारणाः। यत उक्तम्-'दूरतया स्थूलतया झ्यामतया गन्धलोलुपैर्मधुपैः । धावितमिभ. राजधिया तत्त्वधिया चाग्रतो महिषः ॥' इति । प्रायोऽधुना कृष्णवर्ण एव दन्तिनो दृश्यन्ते । तेषां कुम्भेभ्यः शिरःपिण्डेभ्य उद्भव उत्पत्तिर्येषां तादृशै रकै रुधिरै रक्तीकृता शोणा निर्मितेव ।। कान्तागमे धृताताम्राम्बरा इव दिगङ्गनाः। बन्धूकबन्धुरैर्बध्नभवैर्भान्ति प्रभाभरैः ॥ ६९॥ बन्धूकवद्वन्धूककुसुमानीव 'विपोहरिया' इति लोकप्रसिद्धानि । बन्धुरैः शोणिना सुन्दरैः बनाद्भानोर्भवैरुत्पन्नैः प्रभाभरैः कान्तिकलापर्दिगङ्गना आशावशा भान्ति वि. राजन्ते। उत्प्रेक्ष्यन्ते-कान्तस्य खभर्तुः सूर्यस्यागमे समागमनसमये । 'दिशो हरिद्भिहरितामिवेश्वरः' इति रघुवंशे । धृतानि परिहितान्याताम्राणि सामस्त्येन शोणान्यम्बराणि वासांसि याभिः एतादृश्य इव ॥ इत्यरुणतरुणप्रभा ॥ द्रुमद्रोणिषु संचिन्वन्नुल्लसन्पल्लवानिव । तन्वन्निव तटाकेषु निन्दन्कोकनदश्रियम् ॥ ७० ॥ कुर्वन्निव गिरेः शृङ्गे गैरिकावनिविभ्रमम् । ताम्बूलश्रियमास्येषु दिग्वधूनां दिशन्निव ॥ ७१ ॥ सीमन्तेषु मृगाक्षीणां सिन्दूरं पूरयन्निव । । प्रातः प्रस्तारयन्भाति भानुमान्भानुविभ्रमम् ।। ७२ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy