________________
८ सर्गः] हीरसौभाग्यम् । विर्भावाद्वैरिणामेव विजयस्य पराभवनस्यावसरे प्रस्तावे दिगीशैस्तद्वेरिविजययालोकनोद्धताद्वैताश्चर्यैरशेषाशापालकैः पुष्पैः कुसुमैः कृत्वा अपूजि पूजितोऽभ्यर्चित इव ॥
संदर्भितान्तर्मुचकुन्दमल्लीकचच्छटायाः कपटादमुष्याः । वक्रेन्दुना मैव्यविधित्स्येव ताराङ्कितेयं कुहुराजगाम ॥ १६६ ॥ संदी रचनाविशेषः संजातो यासां ताः संदर्भिता प्रथिता अन्तर्मध्ये मुचकुन्दाः कुन्दद्रुमास्तथा मल्लयो नवमल्लिका । 'मल्लिका स्याद्विच किल: सप्तला नवमालिका' इति हैम्याम् । अर्थात् तद्विकसितविकचकुसुमानि यस्यां तादृश्याः कचच्छटायाः कुन्तल. मालिकायाः कपटायाजादियं दृश्यमाना कुहुरमावास्या आजगाम समागता। किंभूता। ताराङ्किता ग्रहनक्षत्रतारककलिता । उत्प्रेक्ष्यते-अमुष्या अनिमिघ्या वक्रेन्दुना वदनकुमुदिनीदयितेन समं सार्ध मैत्र्यं सौहार्द तस्य विधित्सया विधातुमिच्छया एव कर्तु काइयेव ॥ इति केशपाशे कुसुमरचना ॥
वेणीकृपाणा भुजकर्णपाशा नासानिषङ्गा नयनाशुगा च । भ्रूकार्मुका कान्तनितम्बचक्रा स्मरास्त्रशालेव सुरी चकासे ॥ १६७ ॥ मुरी शासनदेवतमत्तेभगमना चकासे दीप्यते स्म । उत्प्रेक्ष्यते-स्मरस्य मधुसारथे. रस्त्राणामायुधानां शाला सदनमिव । आयुधान्येव दर्शयति-किं वेणी कबरी सैव कृपाणश्चन्द्रहासासिय स्याम् । पुनः किंभूता। भुजी बाहू तथा कर्णौ श्रवणावेव पाशा बन्धनग्रन्थयो यस्याम् । पुनः किंभूता । नासा गन्धज्ञा सैव निषगस्तूणीरो यस्याम् । पुनः किंभूता । नयने लोचने एवाशुगौ वाणौ यस्याम् । पुन: किंभूता । भ्ररेव कार्मुकं श. रासनं धनुर्यस्याम् । पुनः किंभूता । कान्तो मनोज्ञो वैरिणां कस्य सुखस्यान्तोऽवसानं यस्मात्तादृशो वा नितम्ब आरोहः एव चक्रं रथाङ्गं यस्याम् । 'रोमावलीदण्ड नितम्बचके गुणं च लावण्यजलं च बाला ! तारुण्यमूर्तः कुचकुम्भकर्तुः बिभर्ति मन्ये सहकारि चक्रम्॥' इति नेषधे नितम्बस्य चक्रोपमानम् । 'स्तनकलशकारकस्य तारुण्यकुलालस्य यौवनकुम्भकारस्य वाला दमयन्ती सहकारिकारणानां चक्रं समूहं बिभर्ति इत्येवमहं शङ्के । का. रणान्याह-रोमावल्येव चक्रनामको दण्डः नितम्ब एव चक्रं गुणं सूत्रं स्वाभाविकनीगुणव्रजश्च लावण्यमेव जलम्' इति तदृत्तिः ॥
विभूषणैः स्वर्णमणिप्रणीतैर्वसन्तलक्ष्मीरिव नैकपुष्पैः । विदिद्युते सा मलयानलैरिवामोदैर्दिशः सौरभयन्त्यहनिशम् ॥१६॥
सा आदितेयवासतेया वरवदना विदियुते विशेषेण द्योतते स्म । कैः । स्वर्ण जात्यजाम्बूनदं मणयो नैकविधरनानि तैः प्रणीतैर्घटितैर्विभूषणैराभूषणः। केव । वसन्तलक्ष्मीरिव यथा सुरभिसमयश्रीः । 'वसन्त इध्य: सुरभिः पुष्पकालो बलाङ्गकः' इति वसन्तनामानि हेम्याम् । नैकैरनेकप्रकारविविधजातीयः पुष्पैः कुसुमैः कृत्वा दीप्यते । किं कु