SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। वन्ती । आमोदैः स्वाभाविकशरीरसुरभिताभिर्वदनारविन्दामोदैर्वा दिशः सर्वा अपि ककुभ: अहर्निशं नित्यं सौरभयन्ती सौरभकलिताः कुर्वन्ती । सुरभेर्भावः सौरभम् , सौरभयुक्तां करोतीति सौरभयति । सुगन्धयन्ती । कैरिव । मलयानिलैरिव । यथा मधुश्रीर्दाक्षिणा. त्यमारुतैः कृत्वा दिशः सुगन्धीकरोति ॥ दिव्यैर्दुकूलाभरणैविभूषिता संपूरयन्ती जगतामपीहितम् । आकृष्य भाग्येन विभोर्मरुल्लता नीता पुरस्तादिव देवता बभौ ॥१६९॥ देवता शासनदेवी बभी शुशुभे । किंभूता । दिव्यैर्देवतासंबन्धिभिर्दुकूलः क्षोमैः तथा आभरणैः कनकमणिविभूषणैः कृत्वा विभूषिता अलंकृता । किं कुर्वन्ती । जगता जगजनानां विशेषतो जिनशासनैकतानलीनमनसां भव्यलोकानामीहितमैहिकयावन्मनाकामितं संपूरयन्ती पूर्णीकुर्वन्ती । इच्छापूरणपर्यन्तं प्रयच्छन्तीत्यर्थः । उत्प्रेक्ष्यतेविभोर्गुरोर्भाग्येन सुकृतेन आकृष्य पुरस्तानीता मरुलता सुरवीरुत्कल्पवल्लीव ॥ . निखिलदिविषद्योषालेखाकुमुदनकौमुदी ___श्रिततनुलता तद्भाग्यश्रीरिवामरसुन्दरी । .. नखरशिखरादारभ्येति क्रमाच्चिकुरावधि प्रथितसुषममाश्लिष्यन्ती पुरः शुशुभे प्रभोः ॥ १७० ॥ अमरसुन्दरी श्रीजिनशासनाधिदेवता प्रभोहीरविजयसूरीश्वरस्य पुरोऽग्रे शुशुभे विभाति स्म । किंभूता। निखिलाः समस्ता ये दिविषदो देवास्तेषां भवनपति-वानव्यन्तरज्योतिष्क-वैमानिकनाकिनां योषा विलासवत्यः तासां लेखाः श्रेणयस्ता एव कुमुदां कैरवाणां वनानि तेषामालाददायकत्वेन कौमुदी चन्द्रचन्द्रिका । प्रायो ज्योत्स्ना हि गाननर्तनविविधविलसनप्रकारैः स्वकामुककलितयामिनीनामेव विशेषत आनन्ददायेनी स्यादिति तद्विशेषणम् । यदुक्तं च-'कुरु चन्द्र तथा ज्योत्स्नां विभाति न निशा यथा। ताम्बूलीदलवत्प्रेयान्यतो मोक्तुं न शक्यते ॥' अत्रार्थे दोधकोऽपि-'चन्दाकरितिम चांदणी जिम रयणविहाय। नागरवेलीपान जिम कंतन मेल्यो जाय॥' इति चन्द्रिकावाल्लभ्यमपि स्त्रीणाम् । किं कुर्वन्ती । नखरशिखरात् चरणनखशिखाया आरभ्य क्रमादनुक्रमेण चिकुराः केशा अवधिः सीमा यत्र तादृशीं प्रथितां सुरासुरनरनिकरविख्यातां सुषमां सातिशायिनीं श्रियमाश्लिष्यन्ती । आलिङ्गन्ती आध्रयन्तीत्यर्थः । उत्प्रेक्ष्यतेश्रिता अङ्गीकृता गृहीता वा तनुलता शरीरयष्टिरीया तादृशी तस्य हीरसूरेर्भाग्यश्रीमूर्तिः पुण्यलक्ष्मीरिव ॥ यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी पुनः पुत्रं कोविदसिंहसीहविमलान्तेवासिनामग्रिमम् ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy