________________
३६०
कायमाला।
दुःखेन गम्यते तीर्यते ग्रहीतुं शक्यते इति वा दुर्गः अगाधि नीरं कोहो वा, तं भजत्याश्रयन्तीत्येवंविधाभिरपि जलदुर्गस्थिताभिरेभिः मृणालिकाभिः कमलनालैः खासा. मात्मनां जैत्री जयनशीलाम् अत्याः शासनदेव्या वाहां भुजां प्रविभाव्य समीक्ष्य खसूनुर्निजाङ्गजन्मा पद्मः कमलमेतस्यास्त्रिदश्या जैव्या उपास्तये सेवाकरणाथै प्रहितः । किमु प्रेषित इव । यो येन जीयते स खयं सूनुना वा तमुपास्ते इति रीतिः ॥ .
इयं मृणाली जडसङ्गमौज्य निजाङ्गजेनानुगताम्बुजेन । एत्याश्रिता किं विबुधाम्बुजाक्षीं यद्दोलताशालिशया व्यलासीत् ॥८१॥ यस्या देव्या दोर्लता बाहुवल्ली व्यलासीद्विलसति स्म । किंभूता । शालिशया शालनशील: शोभाकलितः शयः पाणिर्यस्याः । उत्प्रेक्ष्यते-जडानां मूर्खाणां डलयोरैक्याजलानां पानीयानां सङ्गं सहवासं चिरकालावस्थितिम् औज्झ्य संत्यज्य निजेनात्मीयेनाअजेन नन्दनेन खस्मिन्नुत्पन्नत्वादम्वुजेन जलजन्मना पद्मेन अनुगता सहिता इयमेषा. प्रत्यक्षा बाहुदेहा मृणाली कमलनालम् । मृणालशब्दस्त्रिलिङ्गः । 'कुवलयमृणालमण्डला' इति लिङ्गानुशासने खतस्त्रिलिङ्गे । एत्यागत्य विवुधां सर्वचातुर्यकलाकलितां विदुषीमम्बुजाक्षी कमललोचनां स्त्रियं सुराङ्गना चाश्रिता किं निषेवितवतीव ॥
बभौ भुजाभ्यां मखभुङ्मगाक्षी दग्धायुधस्येव कृते स्मरस्य । रसालवल्लीमयकामुकाभ्यामभ्यर्थनादात्मभुवा कृताभ्याम् ॥ ८२.॥ मखं यज्ञं भुनक्तीति मखभुक् देवः । 'खाहाखधाक्रतुसुधाभुज आदितेयाः' इति हैम्याम् । 'मखांशभाजां प्रथमो निगद्यसे' इति रघौ । 'मुखं मखाखांदविदाम्' इति नैषधे । तस्य मृगाक्षी हरिणेक्षणा प्रिया शासनदेवी भुजाभ्यां बाहुभ्यां कृत्वा बभौ भाति स्म । उत्प्रेक्ष्यते-दग्धानि ज्वलितानि आयुधानि समग्रशस्त्राणि यस्य तादृशस्य स्मरस्य कामस्य कृतेऽर्थमभ्यर्थनादर्थान्मदनातिथिविहितबहुयाचनात आत्मभुवा विधात्रा कृताभ्यां निर्मिताभ्यां रसालवल्लीमयाभ्यामिक्षुलतारूपाभ्यां कार्मुकाभ्यां कोदण्डाभ्यामिव । 'पुष्पाः पञ्चशरः शरासनमपि ज्याशून्यमिक्षोर्लता जेतव्यं जनतां त्रयं प्रतिदिनं जेताप्यनङ्गः किल' इति चम्पूकथायाम् । तथा 'इक्षुः स्याद्रसालोऽसिपत्रकः' इति हैम्याम् । तथा 'रसाल इक्षौ चूते च' इत्यनेकार्थः । अथ वा रसालवल्लीमयाभ्यामाम्रलताप्रधानाभ्यां चापाभ्यामिव ॥
समुच्चरच्चन्द्ररुचीचयाम्भा पार्श्वद्वयोद्भूतभुजा मृणाली। जम्बूनदीवोच्चकुचान्तरीपा या भाति दृग्भृङ्गमुखारविन्दा ॥ ८३ ॥ या शासनसुरी जम्बूनदीव भाति । किंभूता। समुच्चरन्तीनां प्रादुर्भवन्तीनां चन्द्रसा. न्द्राणां सुवर्णसदृशीनां हेमरूपाणां वा रुचीनां कान्तीनाम् । 'वरुणगृहिणीमाशामासाद. यन्तममुं रुची निचयसि च यांशांशभ्रंशक्रमेण निरंशुकम्' इति नैषधे । चयः समूहः स एवाम्भो नीरं यस्यां वपुषः काश्चनवर्णत्वात्तद्रुच्योऽपि तादृग्वर्णाः स्युः । पुनः किं