________________
३१६
काव्यमाला। ताकलापे । तव भवतः कलत्रं कामिनी यामिनी नः अस्माकं कुलानि गोत्राणि वंशान् वियुनक्ति वियोजयति । परम्परं वियोग प्रापयति । यदुक्तम्-'उत्कूजति श्वसिति मु. त्यति याति तीरे तीरातरं तरुतलात्पुनरेति वापीम् । वाप्यो न तिष्ठति न वाति मृणालखण्डं चक्रः क्षपासु विरहे खलु चक्रवाक्याः ॥ कवलितमिह नालं कन्दलं त्वेह दृष्टमिह हि कमलकोशे पीतमम्मः सुशीतम् । इति विरटति रात्री पर्यटन्ती तटान्ते सहचरपरिमुक्ता चक्रवाकी वराकी ॥' इति परस्परचक्रवाकदम्पत्योर्विरहः ॥ . .
प्रोत्तुङ्गपीनस्तनवैभवेन ययाभिभूतौ सुरकुम्भिकुम्भौ। ऊहे सहेते श्रियमाप्तुमेतत्साधारणीमङ्कुशकीलनानि ॥ १८ ॥ सुराणां देवाना कुम्भी हस्ती ऐरावणस्तस्य कुम्भी शिरसः पिण्डी अङ्कशस्य निशिता. शस्य कीलनानि ताडनानि प्रहारान् सहेते क्षाम्यतः। तत्राहमूहे तर्कयामि । किं कुम्भी' प्रोत्तुङ्गी अत्युनतौ तथा पीनी पुष्टी उपचयं प्राप्ती यौ स्तनौ खस्याः कुचौ तयोर्वैभवेन . शोभया कृत्वा यया देव्या अभिभूतौ पराभवं प्रापिती, उत्प्रेक्ष्यते-एतत्साधारणीम् एतयोर्देवीस्तनयोः एताभ्यां वा साधारणी सदृशीम् । तुल्यः समानः सदृक्षः सरूपः सदृशः समः । साधारणसधर्माणौ सवर्णः संनिभः सहक्' इति हैम्यां तुल्यनामानि । तया 'साधारणी गिरमुषर्बुधनैषधाभ्याम्' इति नैषधे। श्रियं लक्ष्मी प्राप्तुमधिगन्तुमिव ॥
प्रसूनमालाभिरलंकृताभ्यां खःसुभ्रवोऽभासि पयोधराभ्याम् । प्रस्थातुकामस्य जगज्जयाय श्रेयो निपाभ्यामिव मीनकेतोः॥ ३९ ॥ खःशुभ्रवः शासनदेवतायाः पयोधराभ्यां स्तनाभ्यामभासि शुशुभे । भावोक्किारयम् । भावस्यैकत्वादेकवचनमेव । किंभूताभ्यां पयोधराभ्याम् । प्रसूनानां विकचपञ्चवर्णकुसुमानां मालाभिर्विचित्ररचनाप्रथितमाल्यैहरिरलंकृताभ्याम् । उत्प्रेक्ष्यते-जगजयाय जगतां तात्स्थ्यात्तद्यपदेशाजगजनानां सुरासुरनागनागराणां जयाय खवशीकर. णार्थ खाकवशंवदविधानाय प्रस्थातुकामस्य प्रस्थानं कर्तुं कामयमानस्य अघलिन्मनोराजधानीतः प्रतिष्ठासमानस्य मीनकेतोर्मकरध्वजस्य धात्रीपतेः श्रेयोथै मङ्गलकृते निपाभ्यां कुम्भाभ्यामिव । 'युक्तं हि पार्थिवनिपस्य सतस्तवैव' इति कल्याणमन्दिरखवे। तथा 'घटः कुम्भः करीरश्च कलशः कलसो निपः' इति हैम्याम् ॥
कुम्भीन्द्रकुम्भौ कुचभूयमूहेऽनुभूय यस्याः सुखिनावभूताम् । सुव्यक्तमुक्ताफलमालिकानां सौभाग्यमाभ्यामिह लभ्यते यत् ॥ ७० ॥ कुम्भीन्द्रस्य गजराजस्य कुम्भी शिरःपिण्डौ यस्या देव्याः कुचभूयं विश्वसृजो विश्वविधानव्यापारपारवश्यात्स्तनभावमनुभूय संप्राप्य । 'खदेवभूयं चरितार्थमस्तु' इति नै. षधे । तथा 'भुवो भावे' इति क्यए । 'ब्रह्मभूयं गतः ब्रह्मभावं प्राप्तः' इति सारखत. व्याकरणे । सुखिनः सातवन्तः । यद्यस्मात्कारणात् । सु अतिशयेन व्यक्तानां प्रकटांनां