SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ८ सर्गः] __ हीरसौभाग्यम् । जगनयनानेपेयानां मुक्ताफलानामामलकमानमौक्तिकानां श्रेणीनां सजो हाराणा च आभ्यां कुम्भिकुम्माभ्यां सौभाग्यं सुषमा सौन्दर्य लभ्यते प्राप्यते । खभावेन तु तयोर्मध्ये मुक्का गुप्ताः, न लोचनगोचराः सन्ति । यतो भद्रजातित्वेन तयोस्तेषामुत्पादात् ॥ प्रसूनतारावलिशालितायां वेणीतमायामुदिते मुखेन्दौ। यन्माद्यतस्तत्कुचचक्रवाको श्रीसूनुसौराज्यविजम्भितं तत् ॥ ७१ ॥ प्रसूनानि मालतीकुन्दादिकुसुमानि एव श्वैत्यानारास्तारकास्तेषामावलिः परम्परा तया शालितायां शोभितायां देव्याः शासनदेवतायाः वेणी कबरी सैव तमा रात्रिः। 'त्रियामा यामिनी भौती तमी तमा विभावरी' इति हैम्याम् । तस्यां निशायां मुखेन्दौ देवीवदनचन्द्रे उदिते उदयं प्राप्ते सति यत्तस्याः कुचौ स्तनावेव चक्रवाको रथाङ्गविहंगमौ माद्यतः मदं लभेते । यतस्तयोस्तमायां वियोग एव स्यान्न संयोगः । तं विरहमपास्य नदिनं संयुक्तौ सन्तौ परस्परेण प्रमुदितमनसौ यन्माद्यतस्तत्राहमेवममुना प्रकारेण मन्ये जाने विचारयामि । तत् श्रीसूनोर्लक्ष्मीनन्दनस्य मदनराजस्य सुशोमनराजतायाः सौराज्यस्य विजृम्भितं विलसितम् । यदा सुराज्यं स्यात्तदा केषामपि दुःखातको न स्यादेवेति ॥ पत्रावलीव्याजवती यदीयवक्षोजदम्भर्षभनामकूपे। . विजित्य विश्वं विजयप्रशस्तिलिपीकृता श्रीसुतचक्रिणेव ॥ ७२ ॥ विश्व सचराचरं जगद्विजिस निजाज्ञापालनपरं प्रणीय श्रीसुतः कामनामा चक्रीसार्वभौमः तेन । उत्प्रेक्ष्यते-यदीयो यस्या देव्या अयं देवीसंवन्धी यो वक्षोजः स्तनः स एव दम्भः कपटं यस्य तादृशे ऋषभनामकूटे क्षुल्लाहमवगिरिनिकटवर्तिनि षदखण्डवि. जयविधायिनश्चक्रवर्तिनः स्वनाम लिखनस्थाने जिनशासनप्रसिद्ध । ऋषभकूटनामर्शलशिलायामित्यर्थः । पत्रावली पत्रवल्ली स्तनतटे चान्दनद्रवो विविधरचनाविशेषः । यथा हेमाचार्यकृतकर्णराजवर्णने–'मुखे हारावाप्तिर्नयनयुगले कङ्कणभरो नितम्बे पत्राली सतिलकमभूत्पाणियुगलम्' इति । यथा पत्राली अपि सैव व्याजः कपटं विद्यते यस्यास्तादृशी विजयप्रशस्तिरिव लिपीकृता लिखिता । यन्मया सचराचरमपि त्रैलोक्यं खभु. जवीर्यवैभवेन विजिस मच्छासनवशंवदं व्यधायि । इत्यहंकारसूचकाक्षरमालिका लिखितेव खयम् । 'अविरलमिदमम्भः स्वेच्छयोच्छालयन्या विकचकमलकान्तोत्तोनहस्त. द्वयेन । परिकलित इवार्थः कामबाणातिथिभ्यः सलिलमिव वितीर्ण बाल्यलीलासुखाय ॥' इति चम्पूकथायाम् । एवमेका केवलवोत्प्रेक्षा दृश्यते तस्मात्केवलोत्प्रेक्षा युक्तिमती च. म्पृक्तरानयनेनेति न कश्चिदोषः ॥ इति स्तनौ ॥ यया स्ववक्षोरुहयोजितेन तुङ्गश्रिया रोहणभूधरेण । . दत्तानि दण्डे किमुदात्तलक्ष्मीपुष्पाणि पाण्योर्नखरच्छलेन ॥ ७३ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy