________________
८ सर्गः] हीरसौभाग्यम् । चराचरे' इति नैषधे । तादृशी उपमानश्रीः शोभा लक्ष्मीर्वा यस्याः । तथा अप्रतिमा असाधारणा उपमानरुपलक्षणादुत्प्रेक्षाद्यैः श्रीलक्ष्मीः शोभा यस्याः ॥ इति पादाः ॥
यत्पादराजौ परिशुद्धपार्णी निर्जित्य गत्याखिलराजहंसान् । उच्चै रुचिस्फूर्तिमिषाजिगीषू प्रस्थातुकामाविव नाकिनागम् ॥ २८ ॥ यस्या देवतायाः पादौ चरणावेव राजौ राजानौ पार्थिवी अपरावपि बलवद्भूपती नाकिनां नागं गीर्वाणानां वारणमैरावणं निर्जरश्रेष्ठं शक्रं वा । यदुक्तं है. म्याम्- 'स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्यास्तलजश्च मतल्लिकाः । मचर्चिकाप्रकाण्डोद्धयः प्रशस्यार्थप्रकाशकाः ॥' इति । जिगीषू जेतुमिच्छन्तौ सन्तौ । रुचीनां निःसरद्वहलप्रबलकान्तीनां स्फूर्तेः स्फुरणस्य मिषात्कपटात् । उत्प्रेक्ष्यतेउच्चैरूर्व वर्गलोकं प्रति प्रस्थातुकामौ गन्तुमीहमानाविव प्रचलितुमनसाविव । ऐराव. णवासवयोः खर्गस्थायुकत्वेन उच्चैर्गमनम् । राज्ञामपि इन्द्रनिर्जयनं दृश्यते । यथा रघुवंशे इन्दुमतीखयंवरे कार्तवीर्यवर्णनाधिकारे-'कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमा प्रसादात्' । तथा सूक्ते-'दृषद्भिः सागरो बद्धः इन्द्रजिन्मानवैर्जितः । वानरैवे. ष्टिता लङ्का जीवद्भिः किं न दृश्यते॥' इति । किं कृत्वा । गत्या गमने विलासेन प्रयाणेनाभिलाषेण तेन वाखिलान् समस्तान् राजहंसान् सितच्छदान् पार्थिवपुङ्गवांश्च । प्रबलपृथिवीपुरंदरानित्यर्थः । निर्जित्य पराभूय खवशीकृत्य च । किंभूतौ पादराजौ । परि सामस्त्येन सर्वप्रकारेण समन्तात्समग्रतया वा शुद्धो लाञ्छनाभावेन निर्मलः पाणिः घुश्योरधः प्रदेशी ययोः । तथा परि समन्तात् समग्रवपदेशापेक्षया निर्दोषो विरोधादिरहितः पाणिः पाश्चात्यो विजयिनो राज्ञः खदेशपृष्टवर्ती राजा ययोस्तौ। शुद्धपाणिरयान्वितः' इति रघुवंशे । यो विजयी नृपोऽपरदेशसाधनार्थ प्रतिष्ठते सोऽवश्य खदेशपाश्चात्यं पार्थिवं पुरग्रामाश्च हस्त्यादिप्रदानेन मैत्रीविधानेन च शुद्ध खानुकूलीकरोतीति स्थितिः । नो चेदशुद्धः स तद्देशे विद्वरं कुरुते तस्मानिर्दोषीकरणं तदभिधानं च पाणिरित्युच्यते ॥ इति पाणिः ॥
जम्भद्विषत्कुम्भिपराभविन्या ययातिभूतिं गमितः स्वगत्या । कि हंसकस्तां चरणारविन्दे तस्थौ प्रसत्तेविषयीचिकीर्षुः ॥ २९ ॥ हंस एव हंसकः । खार्थे कः । राजहंसः नूपुरम् । 'पिण्याकझर्झरहंसकशङ्खपुङ्खाः' इति लिङ्गानुशासने. पुंनपुंसकलिङ्गः । चरणारविन्दे अर्थाद्देवीपादपद्मे तस्थौ स्थितवान् । उत्प्रेक्ष्यते-तां शासनदेवतां प्रसत्तेः प्रसादस्य विषयीचिकीर्षुः किं गोचरीकर्तुमिच्छुरिव । हंसकः कथंभूतः सन् । यया त्रिदश्या खगत्या निजगमनातिविलासेन अतिभूतिं पराभवं गमितः प्रापितः सन् । किंभूतया गत्या । जम्भनामा दैत्यस्तस्य द्विषन् वैरी हन्ता वासवस्तस्य कुम्भी हस्ती ऐरावणस्तं पराभवति निर्जयति इत्येवंशीला तया।'