SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २६२ . काव्यमाला। मीपं समेत्यातिशयेन सेवितादत एव प्रसेदुगः प्रसन्नीभूतात्कमनाद्विधातुः । 'कमनः कलाकेलिरनन्यजोऽङ्गजः' इति कन्दपनामानि । तथा । 'कमनः साविक वेदगर्भाः' इति विधातुर्नामानि । इदं द्वयमपि हेम्याम् । सकाशादियमुना प्रकारेण वरमिष्टाभिलाषतिद्विमाप्य लब्ध्वा । इति किम् । यत् हे स्मर, त्वं सानो भव अस्मत्प्रभावात्सशरीरः संघवखेति ॥ इति देवसीव्यवहारी ॥ अदसीयविलासवत्यभूजसमादेव्यभिधानधारिणी। विधिना प्रहितेव वर्णिका त्रिदिवस्त्रैणदिक्षुभूस्पृशाम् ॥ ४२ ॥ अदसीया देवसीयवहारिसंबन्धिनी । 'मुखविधुमदसीयं सेवितुं लम्बमानः' इति नैषधे । विलासवती गृहिणी जसमादेवीत्यभिधानं नाम धरत्येवंशीला धारिणी अभूत्सं. जाता । उत्प्रेक्ष्यते-त्रिदिवस्य खर्गलोकम्य स्त्रैणं देवाङ्गनावर्ग द्रष्टुमिच्छवो दिदृक्षवस्तादृशा भूस्पृशो मानवास्तेषां कृते विधिना ब्रह्मणा वर्णिकेव प्रहिता भूमी प्रेषिता ॥ कमलान्मधुपानुषङ्गिनः सितकान्तेरुदयास्तदूषितात् । कमलाधिशयालुकेशवादतिखिन्नेव तमेत्य भेजुषी ॥ ४३ ॥ कमला लक्ष्मीरेत्यागल तं देवसीव्यवहारिणं भेजुषी सेवते स्म । उत्प्रेक्ष्यते-अतिखिन्नेव अतिशयेन खेदं प्राप्तवतीव । कस्मात् । कमलाद्वासपद्मात् । किंभूतः । मधुपर्मद्यपः षट्पदैर्वा अनुषसो मिलनं यस्य । पुनः कस्मात् । सितकान्तेश्चन्द्रात् । किंभूतात्। उदयेन स्तोकस्तोकोद्गमेन अस्तेन नाशेन दिने दिने मरणेन क्षीयमाणशरीरतया च दू: षितादृष्टीकृतात् । संतापितादित्यर्थः । अन्धौ समुद्रे पञ्चविषयंभोगसुखानुभवनसमयपयोधरकाले शयालोनिद्राशीलात् केशवात्स्वभर्तुनारायणात् । उद्विग्नेयर्थः ॥ वृषभध्वजगोषिलोचनानलकीलाशलभं स्ववल्लभम् । अवगत्य रतिः परं जनुर्निभतोऽस्याः प्रतिपेदुषी किमु ॥ ४४ ॥ रातः स्मरकान्ता अत्या जसमादेव्या निभतो व्याजात् । उत्प्रेक्ष्यते-परमन्यजन्मावतारं प्रतिपेदुषी किमु प्रतिपन्नेव । किं कृत्वा । वृषभध्वजः शंकरः । 'धार्या ध्वजास्त्रपाप्यमौलिभूषणभृन्निभाः' इति हैमीवचनात् । वृषभस्य धार्यत्वेन शंभोवृषभध्वजत्वम् । तस्य गोधि लम् । 'भाले गोध्यलिकालीकाः' इति हेम्याम् । तस्य तत्र वा यल्लोचनं तृतीयं नयनं तस्यानलो वहिस्तस्य कीलासु ज्वालासु शलभं पतङ्गम् । भस्मीभूतमित्यर्थः। वलभं निजजीवितेशं काममवगत्य ज्ञात्वा ॥ अनया निजरूपसंपदाभिभवं लम्भितया श्रिया किमु । जलधौ विमनायमानया दयितोपास्तिनिभादगम्यत ॥ ४५ ॥ अनया जसमादेव्या निजस्यात्मनो निजया आत्मीयया वा रूपसंपदा शरीररामणःयकवैभवेन अभिभवं पराजयं लम्भितया प्रापितया श्रिया हरिप्रियया । उत्प्रेक्ष्यते
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy