________________
६ सर्गः]
हीरसौभाग्यम् । शमनस्य मृगीदृशो दिशो माणमुक्ताफलशालमानया । सरितां दयितस्य वेलया विलसन्मेखलयेव दिद्युते ॥ १० ॥ सरितां नदीनां दयितस्य भर्तुः समुद्रस्यार्थाद्दक्षिणोदधेवेलया । 'वेला स्याद्वद्धिरम्भसाम्' इति हैम्याम् । दक्षिणदिशि वेलया दिद्युते शंमनस्य धर्मराजस्व मृगीदृशः पत्न्याः स्त्रिया दिशो दक्षिणाशाया दक्षिण दिमगीदृशः मणिभिर्विविधरत्नस्तथा मुक्ताफलेभौतिकैः शालमानया शोभमानया विलसन्त्या आश्लिषन्त्या । 'लस श्लेषणक्रीड. नयोः' । अयं धातुः । मेखलया काश्येव । 'खंगकालकलत्रदिग्भवः' इति नैषधे ॥
. तिलकं हरितामसावमूं जिनमाणिक्यविभुर्यतः श्रितः । . किमपाच्यपयोनिधिः स्वनैरिदमावेदयते तरङ्गजैः ॥ ११ ॥
अपाच्यो दाक्षिणात्यपयोनिधिः समुद्रः दक्षिणार्णवस्तरङ्गजैः निजलोलकल्लोलकला. पजन्मभिः खनैर्गम्भीरनिषिः इदमस्मिन्नेव काव्ये कथ्यमानमावेदयते । अल्लोकानां कथयतीव । [णि]जन्तानां धातूनामुभयपदं स्यात् । तेनात्रात्मनेपदम् । तथा च प्रक्रियाकौमुद्याम्-'णिचश्च' । 'णिजन्ताद्धातोरात्मनेपदमपि स्यादात्मगा मिनि कर्तृफले । चोरयति चुरादेर्णिच् । अनेन सूत्रेण णिजन्तत्वे आत्मनेपदे चोरयते तथात्रापीति वोध्यम् । इदं किम् । यदसौ हारेद्दक्षिणा दिक् हरितां पूर्वापरोत्तराणां दिशा तिलक विशेषकम् । यतः कारणादमूं दक्षिणां दिशं जिनप्रथमस्तीर्थकरः माणिक्यनामा विभुः खामी भरतेन स्त्रमुद्रामाणिक्यनिर्मापितस्तन्नामैव माणिक्यस्वामी श्रितः । वैतान्यशैलादागत्यात्रैव स्थितिमतानीत् । यत्कारणादगस्तिर्मुनिरप्यमूं दिशं श्रितः । तिस्रो हरितस्त्यक्त्वा अत्रैव तिष्ठतीत्यर्थः । इयं तु परसमयानुसारिण्यनुमानमात्रेणैवोक्तिः । इंति केवलदक्षिणदिक् ॥ अथ तत्र केषांचित्पदार्थानां वर्णनावसरः
मलयो मलयद्रुमेदुरः शुशुभे यत्र सुमेरुसोदरः ।
शमनस्य विलाससानुमानिव रन्तुं निजदिङ्मगीदृशा ॥ १२ ॥ यत्र दक्षिणस्यां दिशि मलयो नाम पर्वतः दक्षिणाचल: शुशुभे भाति स्म । किंभूतः। उच्चैस्तरत्वेन सुमेरोः काञ्चनाचलस्य सोदरो बन्धुः। सदृश इत्यर्थः। पुनः किंभूतः । मलयद्गुमैश्चन्दनतरुभिः मेदुरः पुष्टः । भृत इत्यर्थः । उत्प्रेक्ष्यते-शमनस्य यमस्य निजस्यात्मनो या दिग्दक्षिणा हरित्सव मृगीदृक् हरिणेक्षणा पत्नी तया सार्ध रन्तुं विविधं वि. नोदं विधातुं विलाससानुमान् क्रीडापर्वत इव ॥
मलयो बलिवेश्मवद्वभौ कलयन्कुण्डलिमण्डलीरिह । - विशदामृतकुण्डमण्डितो धृत'नागबलाहकोत्सवः ॥ १३ ॥ इह दक्षिणम्यां दिशि मलयो गिरिराशाचलो बलिवेश्मवन्नागलोक इव बभौ । किं