SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। संमृतिर्निष्फला अभूर्जाता। खरूपेण तरुणीगणाभिलपणीयेन विविधविषयमुसासन भाग्यवता पुंमा संसारः सफलो भवेत्तनु अनेन नादृतं तम्मात्त्वं निष्फलैव । केव । अ. बलेव । यथा युवती परस्यामन्यवनितायामासक्तीभूतमादरवजातं सानुरागीभूतं मानस मनो यस्य तादृशस्य पत्युः प्रियस्यापमानादत्रगणनानिष्फला भवति । संसार सुखानुभवनरूपफलानवाप्तेर्निष्फलत्वमिति ॥ राग सागर इवासि निपीतोऽनेन पीततटिनीपतिनेव 1 . दर्प खर्परकरीभव सर्पनरङ्कवद्युधि जितो यदनेन ॥ १८९ ॥ हे राग हे अनुराग, सागरः समुद्र इव त्वमनेन कुमारेण निपीत आचान्तो निष्ठापितोऽसि । केनेव । पीततटिनीपतिनेव । यथा अगस्तिना तापसेन समुद्रो निपीतथुलु कीकृतः । 'अगस्त्योऽगस्तिः पीताब्धिः' इति हैम्याम् । पीताब्धिरित्यत्राब्धिपर्यायपरिवर्तन कृतम् । पुनर्हे दर्प अभिमान, यत्कारणात्त्वमनेन हीरकुमारेण युधि परस्पर संप्रामे जितः पराभूतः निःसारीकृतः तत्कारणात्सर्पनितस्तत: पर्यटन् भ्रंमणी कुर्वस्त्वं रङ्कवत् द्रमक इव भिक्षुकवत् खर्परकरीभव खर्पर घटादिकपालठिक्करं तदेव करे पाणी यस्य तादृशो भव संपद्यत । ठिक्करं करे कृत्वा भिक्षा मार्गयेत्यर्थः ॥ मानमाननसरोरुहनत्या मानिनीजन जहीहि जहीहि । मोहनाह्वमणिनेव मनखी न व्यमोह्यत यतो भवतायम् ॥ १९०॥ हे मानिनीजन हे रूपचातुर्यादिभिः साभिमानका मिनीलोक, त्वं लजावशेनाननसरोरुहाणां वदनकमलानां नत्या नम्रीकरणेन मुखं नीचैः कृत्वा मानं दर्प गर्व जहीहि जहीहि । कोपनात्युक्तौ वीप्सा पुनः पुनर्भाषणं वीप्सा । त्यज यज । संभ्रमवशाद्वा द्वि. रुक्तिः । 'त्यज त्यजाकारणरोषणे रुषम्' इति नैषधे । यतः कारणात् मनखी विशिष्टमनोवा(नखा)न् देवतादिभिरप्यक्षोभ्यमना वा अयं कुमारो भवता त्वया न व्यमोह्यत. न मोहितः नात्मवशीकृतः । केनेव । मोहनाहमणिनेव यथा मोहनकृन्नामरत्नेन जनो मोह्यते मोहं प्राप्यते ॥ स्वर्णजालकविमानगतानां सुभ्रुवां भ्रूव इवाप्सरसां सः । आननामृतरुचीभ्य उदीतास्ताः सुधा इव कथाः पिबति स्म १९१ स कुमारः सुध्रुवां पत्तनपुरंध्रीणामाननानि वदनानि तान्येवामृतरुच्यः चन्द्राः । रुचीशब्दो दीर्घोऽप्यस्ति । 'रुच्यो रुचीभिर्जितकाश्चनाभिः' इति नैषधे । तेभ्य उदीता उद्गता। 'उदीतमातङ्कितवानशङ्कितः' इत्यपि नैषधे । ईङ् गती दीर्घईकारो धातुः । ता. पूर्वोक्ताः कथा वार्ताः । त्वत्संकथापि जगतां दुरितानि हन्ति' इति भक्तामरस्तवे । 'सं. कथा वार्ता' इति तद्वत्तिः । पिवति स्म सादरं शृणोति स्म । उत्प्रेक्ष्यते-सुधा इव । यथा कश्चिद्देवश्चन्द्रादुदितां सुधां पिवति । 'विरहिवर्गवधव्यसनाकुलं कलय पापमशेषफलं विधुम् । सुरनिपीतसुधाकमपापकम्' इति नैषधे । किंभूतानां सभ्रवाम् । स्वर्ण
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy