SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ५ सगः] हीरसौभाग्यम् । २३७ विजृम्भमाणं विकसत्तथा उन्नालमुर्नालं यस्य तादृक् तानं रक्तं कमलं यत्र तादृशं . व्योमपल्वलं गगनतटाकं प्रणयन्ती कुर्वन्तीव ॥ सुभ्रवामिह महे जगृहे किं चक्षुषैव सकलेन्द्रियवृत्तिः । ज्योतिचिरिव भानुमता यत्कापि सा प्रभवति स्म.न किंचित् १७९ इहास्मिन् महे कुमारदीक्षाया उत्सवे सुभ्रुवाम् अणहिलपाटकपतनवनितानां निखिलानां चतुर्णा श्रवणनासिकारसनास्पर्शननाम्नामिन्द्रियाणां वृत्तिापारः । उत्प्रे. श्यते-चक्षुषा लोचनेनैव जगृहे गृहीता किम् । केनेव । भानुमतेव । यथा भास्करेण ज्योतिषां ग्रहनक्षत्रतारकाणामर्चिः कान्तिर्गृह्यते । यद्यस्मात्कारणात् सा चतुरिन्द्रिय. वृत्तिः क्वापि क्वचिदपि ववव्यापारे किंचित्किमपि श्रोतुमाघ्रातुमाखादयितुं स्प्रत्रुमपि न प्रभवति स्म न समर्थीबभूव । ज्योतीष्यपि कापि ज्योतिरचिरपि कापि किंचिन्नालं भवति ॥ इति पौराङ्गनाविविधचेष्टितवर्णनम् ॥ रामणीयकतिरस्कृतकामं तं निपीय नयनैः पथि कामम् । वल्लकीकुलसवीमिव वाणीमित्यथो युवतिराजिरभाणीत् ॥ १८० ॥ अथो विविधचेष्टितानन्तरं स्वगृहगवाक्षस्थितानां युवतीनां पत्तननागरीणां राजि: श्रेणिः इत्यप्रे वक्ष्यमाणां वाणी वाचं मिधः परस्परमभाणीत् बभाषे । किं कृत्वा। ते कुमार काममत्यर्थ नयनः खलोचनैः पथि मागे अर्थादीक्षाग्रहणार्थ गच्छन्तं निपीय सा. दरमवलोक्य । किंभूतं कुमारम् । रामणीयकेन शरीरसौन्दर्यण तिरस्कृतो निर्भर्सितः कामः कन्दपों येन तम् । वाणीमुत्प्रेक्ष्यते-वल्लकीकुलस्य वीणावजस्य वीणावंशस्य वा। 'गोत्रं तु संतानोऽन्ववायोऽभिजनः कुलम्' इति हैम्याम् । 'कुलं तेषां सजातीनाम्' इ. खपि हेम्याम् । वीणावंशस्य सखामिव वयसीमिव विपश्चीवञ्चावा वाचमित्यर्थः ॥ : सांप्रतं तदिह शैशवशेषः सांप्रतं व्रतजिघृक्षुरयं यत् । अन्यथा कथमसावनुकुर्यादात्मना जगति जम्बुकुमारम् ॥१८१ ॥ शशवं बाल्यावस्था शेषमवशिष्टं यस्य किंचिद्विद्यमानशिशुत्वदशः । त्रयोदशचतुर्दशवर्षीयत्वात् । प्रणीतवाञ्शैशवशेषवानयम्' इति नेषधे । तादृशोऽयं हीरकुमारः • यत्सांप्रतमधुना व्रतजिघृक्षु: संयममादातुमिच्छुरस्ति इहास्मिन् शैशवसमये तत्संयमग्र• हणं सांप्रतं युक्तम् । अन्यथा व्रतग्रहणमन्तरेण जगती विश्वे असौ हीरकुमारः आ. स्मना खेन कृत्वा जम्बुकुमारं चरमकेवलिनं जम्बूखामिनं कथं केन प्रकारेण अनुकु. र्यात् सदृशं कुर्वीत । जम्बुशब्दो दीघों ह्रखोऽप्यस्ति । सारखतव्याकरणे वधूजम्बूशब्दी नदीवदिति । तथा 'मत्कृते जम्बुना त्यक्ता नवोढा नवकन्यकाः' इति कल्पवृत्तौ ॥ अङ्गजाभिलषणोद्भवकोपवान्तचित्तचतुराननशापात् । रुद्रनेत्रशिखिनीव निपत्यादत्त जन्म कमनः परमेतत् ॥ १८२ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy