SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ५ सर्गः] हीरसौभाग्यम् । १९७ स हीरकुमारः मनसि स्वचित्ते इति पूर्वोक्तं विमृश्य विचार्य सूरिषु सिन्धुरः शौण्डीरत्वेन गज्ञस्तस्य पुरोऽग्रे व्याजहार वदति न्म । उत्प्रेक्ष्यते - दन्तानां कान्तय एव मुचकुन्दा द्रुमविशेषास्तेषां सुमैः पुष्पैस्तस्य सूरेः पादयोश्चरणयोरुपहारं पूजाम् । 'पूजार्हणासपर्यार्चा उपहारवली समौ' इति हैम्याम् । सृजन् कुर्वन्निव ॥ प्राप्य तावककरादिह दीक्षामाहितायतिहितामिव शिक्षाम् । सेवितुं चरणतामरसं ते मानसं मुनिप कामयते मे ॥ ३० ॥ हे मुनिप सूरीन्द्र, ते तव चरणतामरसं पादपद्मं सेवितुं मे मम मनः कामयते वाञ्छति । किं कृत्वा । इहास्मिन्नेव समये तावकात् त्वदीयात्करात् पाणेक्षां प्राप्य समासाद्य । उत्प्रेक्ष्यते—आहितं स्थापितमायतौ उत्तरकाले हितं पथ्यं यया तादृशीं शिक्षामिव ॥ एवमुक्तवति हीरकुमारे सूरिशीतकिरणः स्म गृणाति । मथ्यमानंमकराकररावं ह्रेपयन्निव गभीरविरावैः ॥ ३१ ॥ सूरिषु मध्ये शीतकिरण: सौम्यगुणेन चन्द्रो गृणाति स्म बभाषे । कस्मिन् सति । एवममुना प्रकारेण उक्तवति कथितवति हीरकुमारे सति । उत्प्रेक्ष्यते - सूरिर्गभीरविरावैर्मन्द्रध्वनिभिर्मथ्यमानो नारायणेन मन्दरगिरिणा विलोड्यमानो यो मकराकरः समुद्रस्तस्य रावं गम्भीरनिर्घोषं लजयन् लज्जायुक्तं कुर्वन्निव ॥ मा कृथाः क्वचन तत्प्रतिवन्धं बान्धवस्वजनमित्रजनेषु । गन्धवाह इव भूधरसिन्धुग्रामसीमपुर भूमिधुनीषु ॥ ३२ ॥ हे कुमार, यद्येवं तवाशयस्तत्तदा तर्हि क्वचन केष्वपि बान्धवा भ्रातरः खजनाः सगोत्राः ज्ञातयः, मित्राणि सुहृदः, तत्प्रमुखेषु जनेषु लोकेषु प्रतिबन्धं ममत्वेन स्नेहेन कृत्वा संसारे स्थायिभावं मा कृथा मा कुर्याः । क इव । गन्धवाह इव । यथा वायुर्भूधराः पर्वताः, सिन्धवः समुद्राः, ग्रामाः संनिवेशा:, सीमा ग्रामनगरसमीपबहिः प्रदेशाः, पुराणि नगराणि, भूमयोऽखिलवसुंधरा, धुन्यो नयः, तासु प्रतिबन्धं न विदधाति ॥ यैरवर्धि जिनधर्मसुरद्रुः पूर्वजन्मनि जनैरिह तेषाम् । तद्दलानि कमलाकमलाक्षी सार्वभौमपदवीप्रमुखानि ॥ ३३ ॥ तत्सुमानि सुरवैभवलम्भः कीर्तयः परिमलोऽप्यदसीयः । सिद्धिमुग्धमृगदृक्परिरम्भारम्भणानि पुनरस्य फलानि ॥ ३४ ॥ (युग्मम्) हीरकुमार, यैर्जनैः पूर्वजन्मनि प्राचीने भवे जिनधर्मरूपः सुरद्रुः कल्पवृक्षोsa वृद्धि प्रापितः तेषां जनानामिह जन्मनि कमला लक्ष्मीः । अथ च कमला श्रीस्तत्तल्या कमलाक्षी अरविन्दलोचना स्त्री, यया परिणीतमात्रया गृहे चागतया सत्या
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy