SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १९० काव्यमाला | युगः: कलिकालः तस्य तस्मिन् वा ये जन्तवः प्राणिनस्तान् पवित्रीकर्तुः पावनीकरणशीलस्य । शीले तृञ् । अर्हतस्तीर्थकरस्येव ॥ व्याहृता मितमधु स्पृहयद्भिर्नागरैरुपगतैर्गणधारी । दानवारि मधुकृन्निकुरम्बैर्गन्धसिन्धुर इवैष नि (सिषेवे ॥ ३ ॥ ● आगतैः समायातैर्नागरैः पत्तनसतजनैरेष विजयदानमूरि र्निषेवे (?) भेजे । किं कुर्वद्भिः । व्याहतं सूरिवचस्तदेवामितं प्रमाणरहितं मधु क्षौद्रं स्पृहयद्भिः । ' अमितं मधु तत्कथा मम श्रवणप्राघुणकीकृता जनैः' इति नैषधे । कैरिव । मधुकृन्निकुरम्बकैरिव । यथा भृङ्गगणैः गन्धेनोपलक्षितः सिन्धुरो वारणो गन्धहस्ती निषेव्यते । किं कुर्वद्भिः । दानवारि मदाम्भः काङ्क्षद्भिः ॥ सूरिशक्रपरिषत्कृतभूषैस्तद्गवेषणरसादनिमेषैः । वाक्सुधारसपिबैः पुरलोकैर्भूगतैरिव बभे सुरलोकैः ॥ ४ ॥ पुरलोकैर्नागरजनैर्बभे शुशुभे । किंभूतैः पुरलोकैः । सूरिशक्रस्याचार्यपुरंदरस्य परि वत्सभा । 'पर्षत्परिषदा सह' इति शब्दप्रभेदे । तत्र कृता निर्मिता भूषा शोभा यैस्तैः । पुनः किंभूतैः । तस्य सूरीन्द्रस्य अर्थाद्गुरुमुखस्य यङ्गवेषणं दर्शनं तस्य रसादनुरागान विद्यते निमेषो नेत्रनिमीलनं येषाम् । पुनः किंभूतैः । वाक् गुरोवाणी- सेव सुधारसोऽमृतनिःस्यन्दः तं पिबन्तीति । उत्प्रेक्ष्यते -- भूगतैः पृथ्वीप्राप्तैभूमौ समेतैर्वा पुरा देवी एवं जनास्तैरिव । तेऽपि शक्रसभाविहितशोभा निमेषरहिताः पीयूपपायिनश्च भवन्ति ॥ आत्मनामिव वतंसविधित्सात्युत्सुकैर्विकच कोकनदेन । पौरमौलिभिरचुम्ब्यत सूरेः संमदात्पदयुगं युगबाहोः ॥ ५ ॥ पौरमौलिभिर्नागरोत्तमाङ्गैः संमदादानन्दात्सूरेर्विजयदानगुरोः पदयुगं चरणद्वन्द्वमचुम्ब्यत । पदयोर्नम्रीभूतः इत्यर्थः । किंभूतस्य गुरोः । युगवद्धृसर इव दीघौं बाह यस्य । आजानुबाहुत्वादिदं विशेषणम् । उत्प्रेक्ष्यते - आत्मनां स्वेषां विकचेन स्मितेन कोकनदेन रक्तोत्पलेन वतंसस्य शेखरस्य या विधित्सा कर्तुमिच्छा तत्रातिशयेन उत्सु कैरुत्कण्ठितैरिव । ' वष्टि भागुरि:-' इति सूत्रेण अवोपसर्गस्याकारस्य लोपः ॥ इति गुरोः परागमनवन्दने ॥ आगमं गणधरस्य कुमारो ज्ञातवानथ मिथो जनवाग्भिः । कोकपोत इवं नक्तविरामे ताम्रचूडवचनैस्तपनस्य || ६ || अथ गुरोरागमनानन्तरं पूर्वव्यावर्णितस्वरूपो हीरकुमारो मिथः परस्परं जनानां नागरिकलोकानां वाग्भिर्वचनरचनाभिर्गणधरस्य विजयदानसूरेर्गच्छनायकस्यागमं पत्तनोपाश्रयसंसरणं ज्ञातवान् बुबुधे । क इव । कोकपोत इव । यथा चक्रवाकबालकः नक्तविरामे निशात्यये ताम्रचूडानां कुक्कुटानां वचनैर्भाषितैस्तपनस्यागममुदयं जानाति ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy