________________
काव्यमाला।
तदीये उद्दयोतनमूरिसंबन्धिनि पदे सर्वदेवो नाना सूरिरजनि । किंभूतः । माहा. त्म्येन खप्रभावेन कृत्वा नम्रीकृता नमनशीला विहिताः सर्वे समस्ता अपि देवा इन्द्र. चन्द्रादयः सुरा येन । स कः । यः प्रभुः सर्वदेवसरिर्गुणश्रिया शमदमसंयमधैर्यगा. म्भीर्याद्यनेकगुणलक्ष्या अन्वयायि अनुगत. । आश्रित इत्यर्थः । क इव । तारापतिरिव । यथा चन्द्रस्तारकपर्षदा ताराश्रेण्या अनुगम्यते आधीयते । अत्र पर्षदशब्दः श्रेणीवाची । 'उडुपरिषदः किं नार्हन्ती निशा किमनौचिती' इति नैषधे । अर्हतो भावः आर्हन्ती । 'अर्हतो नुम्बा' इति विभाषया नुविधानात् आर्हन्ती आहती रूपयसि. द्विरिति प्रसङ्गाद्दर्शिता ॥
यो रामसेनाह्वपुरे व्रतीन्दुर्लब्धिश्रियं गौतमवद्दधानः । . नाभेयचैत्ये महसेनसूनोर्जिनस्य मूर्तेर्विदधे प्रतिष्ठाम् ॥ ९८ ॥ यो व्रतीन्दुः सर्वदेवसूरिः रामसेना इत्यावा नाम यस्य ताइकू पुरे रामसेणिनगरे नाभेय देवस्य श्रीऋषभनाथस्य चैत्ये प्रामादे महसेननाम्रो नृपस्यं सूनोनन्दनस्य धीच. न्द्रप्रभखामिनः मूर्तेः प्रतिमायाः प्रतिष्ठां विदधे कृतवान् । सूरिः किं कुर्वाण: । गौतमवद्गौतमखामीव लब्धीनां तपःशक्तिविशेषाणां क्षीरामवादिकानां श्रियं शोभां दधानो धारयन् ॥
चन्द्रावतीशस्य नृपस्य नेत्र इवास योऽशेषविशेषदर्शी । तं क्लुप्तचैत्यं प्रतिबोध्य वाचा प्रावाजयत्कुङ्कुणमन्त्रिणं यः ॥ ९९ ॥
यः सर्वदेवसूरिः कुङ्कुणनामानं मन्त्रिणं प्रधानं वाचा खवाणीविलासेन प्रतियोध्य संसारविरकं कृत्वा प्रावाजयद्दीक्षयामास । किंभूतं. कुङ्कणम् । कुप्तं निर्मापितं चैत्यं जिनप्रासादो येन । यः कुङ्कुणो मन्त्री चन्द्रावत्याः पुर्या ईशस्य खामिन: चण्डाउलिनगरनाथस्य नृपस्य राज्ञः नेत्र इवास नयनमिव बभूव । तद्वारैव सर्वकार्यार्थानां विलोकनत्वेन । किंभूतो यः । अशेषाः समस्ता ये विशेषाः षद्गुणशक्तित्रिकसामादिचतुष्कोपायादिकार्योपनिषदस्तान् पश्यति सम्यक्तया जानाति वक्तीत्येवंशील: समग्रराजकार्यकुशल इत्यर्थः ॥ इति श्रीसर्वदेवसूरिः ॥
कुर्वन्निवासं गवि गौरवश्रीगिरामधीशो विबुधैरुपास्यः । श्रीदेवसूरिः किमु देवसूरिः पदे तदीयेऽप्यजनि क्रमेण ॥ १० ॥
अपि पुनः तदीये सर्वदेवसंवन्धिनि पदे क्रमेण महावीरपट्टपरिपाट्या श्रीदेवसूरिरजनि जातः । उत्प्रेक्ष्यते-देवसूरि: देवसूरिज्रहस्पतिः किमु देवानां सुराणामाचार्योऽध्यापकः । द्वयोरपि साधर्म्य दर्शयति-किं कुर्वन् । गवि पृथिव्यां स्वर्गे च निवास वसतिं कुर्वन् । पुनः किंभूतः । गौरवेण माहात्म्येन गुरुत्वेन शकादीनामध्यापकत्वेन । अय वा गुरुबृहस्पतिर्जीवो देवाचार्यस्तत्त्वेन श्रीः शोभा यस्य । पुन: किंभूतः । गिरां