SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १२० काव्यमाला | आसीदसीममहिमाप्यनयार्भकस्य प्रोल्लेखितस्य निकषेण मणेस्त्विषेव || ७९ ॥ सकुमारः अनवद्यतमाम् अतिशयेन श्लाघनीयां विद्यां लब्ध्वा संप्राप्य तदवधि विद्याधिगमदिवस एवावधिर्मर्यादा यत्रेति क्रियाविशेषणम् । तद्दिनमारभ्येत्यर्थः । श्रिया शोभया लक्ष्म्या वा व्यरुचत् शुशुमे । 'सहस्रधात्मा व्यरुचद्विभक्तः' इति रघुवंशे । क इव । इन्दुरिव । यथा चन्द्रः अनवद्यतमामतिनिर्मुक्तमेघोपरोधां चित्रां त्वाष्ट्रीं नक्षत्रविशेषं प्राप्य श्रिया शारदीनकौमुदीलक्ष्म्या विरोचते । युद्भयो लुङि युतादिभ्यः परस्मैपदं वा स्यात् । ‘पुषादिद्युतादिलदितः परस्मैपदेषु' श्यन्विकरणपुषादेर्वृतादेर्लदितश्च परस्य च्लेरङ् स्यात् परस्मैपदेषु । अद्युतत् । अद्योतिष्ट । अरुचत् । अरोचिष्ट ।' इति प्रक्रियाकौमुद्याम् । अपि पुनस्तस्यार्भकस्य हीरकुमारस्य तया विद्यया कृत्वा न विद्यते सीमा मर्यादा यस्य सः असीमः । अद्वैत इत्यर्थः । तादृशो महिमा माहात्म्यं यस्य तथाविध आसीत् बभूव । कस्येव । मणेरिव । यथा निकषेण शाणेन उल्लेखितस्य उत्तेजितस्य निर्मलीकृतस्य मणे रत्नविशेषस्य त्विषा कान्त्या कृत्वा अनन्यं महत्त्वं मूल्यं महयेता भवति ॥ इति बालक्रीडा ॥ नाभीभवेन तदुदाहरणीकृतैः किं सामुद्रशास्त्रगदितैर्नरलक्षणौघैः । नालम्भि तत्र कुमरे व्यभिचारिभावः प्रामाणिकैः सदुपमानविधाविवेह ॥ ८० ॥ नाभीभवेन विधात्रा । किमुत्प्रेक्ष्यते । 'हाराग्रजाग्रद्गरुडाश्मरश्मिपीनाभनाभीकुहरान्धकाराम्' इति नैषधे । नाभीशब्दो दीर्घ ईकारान्तोऽस्तीति । तदुदाहरणीति । स हीरकुमार एव उदाहरणं निदर्शनं दृष्टान्तो येषां ते तदुदाहरणाः । न तदुदाहरणास्तदुदाहरणाः कृतास्तदुदाहरणीकृतास्तैः । समुद्रेण कविना कृतं शास्त्रं ग्रन्थविशेषः । सामुद्रशास्त्रं तत्र गदिताः कथितास्तैर्नराणां मनुष्याणां लक्षणानां स्वस्तिकचक्राङ्कुशादीनामोघैः समूहैस्तत्र कुमरे हीरकुमारे व्यभिचारिभावः परस्परविरोधित्वं नालम्भि न प्राप्तम् । 'कुमार: कुमरोऽपि च' इति शब्दप्रभेदे । अन्यत्रापि चरित्रादौ च । कस्मिन्निव । सदुपमानविधाविव । यथा । इह जगति प्रामाणिकैस्तार्किकैः सति सर्वप्रकारैर्योग्ये विद्यमाने उपमानविधां अन्यपदार्थस्य सादृश्यीकरणप्रकारे व्यभिचारित्वं न लक्ष्यते ॥ तस्याभवल्लव णिमातिशयः स कोऽपि प्रोत्तारयन्यदुपरि स्थविरः शिवाय । मुक्ताः क्षिपत्यनुदिनं पवमानमार्गे ता एव तत्र किमु तारगणा भवन्ति ॥ ८१ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy