SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः] हीरसौभाग्यम् । त्रमपीत्यर्थः । नोलान्यता नातिकामता । कामिव । छायामिव । यथा कोऽपि खतनोइछायां नोल्पयति गुरोस्तस्याध्यापकस्य सर्वैः सकलैः प्रयत्नरुद्यमेस्तस्मिन् हीरकुमारे सफलैः फलवद्भिरभावि संजातं संपन्नेः। कस्येव । कृषीवलस्येव । यथा कृषिकस्य कर्षणकारिण: अनूषरभुवि मर्वसस्योत्पत्तिस्थानक्षेत्रभूमौ प्रयत्नैः प्रयासैः सफलैर्भूयते ॥ तं साक्षिणं प्रणयवान्स्वगुरुं प्रणीय स्वल्पैदिनैः स वहनैरिव धीविशेषैः । संप्राप पारमखिलागमसागरस्य साधुः समाधिभिरिवानुपमैर्भवस्य ॥ ७७ ॥ प्रणय: स्नेहो गुरुजनेषु विद्यते यस्य स हीरकुमारस्तं खगुरुं निजकलाचार्य साक्षिणं • प्रतिभुवम् । साक्षिमात्रमित्यर्थः । प्रणीय कृत्वा स्वल्परतिस्तोकैदिनैर्वासरः अखिलागमसागरस्य समस्तशास्त्रसमुद्रस्य पारं परतीरं प्रान्तं संप्राप लेभे । गृहमेधिवासोचितं सर्वशास्त्रमधीतवानिलर्थः । कैः । धीविशेषैः खप्रज्ञोत्कः। बुद्धिविशिष्टगुणातिशयैः । कैरिव । वहनैरिव । यथा यानपात्रः कृत्वा सांयात्रिक: समुद्रस्य पारमभिलषितवेलाकूलं प्राप्नोति । अथ पृथगुपमापि । क इव । साधुरिव । यथा यती अनुपमैरसाधारणैः समाधिभिOनविशेषैः । 'ध्यानं तु विषये तस्मिन्नेकप्रत्ययसंततिः । समाधिस्तु तदेवार्थमात्राभासनरूपकः॥ इति हैम्याम् । एतावता योगः कृत्वा भवस्य संसारस्य। 'भवः सत्तात्मजन्ममु । रुद्रे श्रेयसि संसारे' इत्यनेकार्थः । पारं मोक्षणं प्राप्नोति ॥ अध्याप्य तेन विधिवत्सकलाः स विद्याः . प्रत्यर्प्यते स्म गुरुणा जनकस्य तस्य । श्रीमान्मुरारिरिव तेन हिरण्यरत्न कोटीवितीर्य सुतसुरिरपि व्यधायि ॥ ७८ ॥ सागुणा कलाचार्येण विधिवत् शास्त्रोक्तप्रकारेण द्विसप्ततिकलानामादिमा कला लिखतगणितादिरन्तिमा कला शकुनरुतमित्युक्तप्रकारेण । अथवा मातृकादिकचाणिक्याङ्क(न्त)पाठनकविधिना सकला: समस्ता अपि विद्या अध्याप्य पाठयित्वा तस्य कुमारस्य कुंराख्यस्य वा जनकस्य पितुः स हीरकुमारः प्रत्यप्यते स्म पश्चादर्पितः। अपि पुन: तेन तजनकेन कंरामहेभ्येन सुतसूरि: स्वपुत्रहीरकुमारस्य कलाचार्यः हिरण्यानां रत्नानां मणीनां कोटीवहुशो लक्षशतानि वितीर्य दत्त्वा मुरारि: कृष्ण इव श्रीमान् लक्ष्मा. पतिर्वाधायि विहितः ॥ चित्रामिवेन्दुरनवद्यतमां स विद्या लब्ध्वा श्रिया तदवधि व्यरुचत्कुमारः ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy