SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। हिमाम्भः' इति रघुवंशे । स्फुरयांबभूव दीप्यते स्म । ‘स जातकर्मण्यखिले तपखिना तपोवनादेत्य पुरोधसाकृते' इत्यपि रघौ ॥ अर्थिवजेन मिलितुं स्वककामुकेन ___ संकेतसौधमिव वारिधिनन्दनायाः। गीतिप्रतिध्वनितनर्तितकेलिकेकि षष्ठीदिने रजनिजागरणं प्रणीय ॥ ५४ ॥ पातालभूतलसुरालयलोककोटी__ कोटीरहीर इव बालक एष भावी । उन्नीव नीतिकृतिनान्तरितीव पित्रा सत्रा खगोत्रिभिरकारि स हीरनामा ॥ ५५ ॥ पित्रा कुराख्यव्यवहारिणा अन्तः खचित्ते । उत्प्रेक्ष्यते । इत्यमुना प्रकारेणं उन्नीय विचार्येव । 'वितर्क: स्यादुन्नयनम्' इति हैम्याम् । उन्नयनम् । पूर्वमुन्नीय गोत्रिभिः संवा खखजनैः सार्धं स नाथीजनितः शिशुर्वालक: हीर इति नाम यस्य तादृशोऽकारि कृतः । हीरकुमारो नाम निर्मितः । किंभूतेन पित्रा । नीतौ न्याये योग्यताप्रापणे कृतिना कोविदेन । चतुरेणेत्यर्थः । योग्यत्वनयनमेव दर्शयति । इति किम् । यदेष वालक: अग्रे पातालस्य बलिवेश्मनः भूतलस्य क्षोणीमण्डलस्य मुरालयस्य देवलोकस्य लोकानां नागनागरनाकिनां कोटीनां शतलक्षलक्षितानां कोटिश: संख्याकानां कोटिकोटीनां कोटीरेषु मुकुटेषु हीरक इव सर्वोत्तममणिरिव । लोकप्रसिद्धया 'नगीनो' तद्वदसौ शिशुर्भावी भविष्यति इति वित येव । किं कृत्वा । प्रणीय विधाय । किम् । षष्टया दिने दिवसे रजन्या रात्री जागरणमुत्सव विशेषम्। किंभूतम् । गीतीनां सोत्कण्ठकलकण्ठकण्ठीकण्ठालपितमधुरगानानां प्रतिध्वनितैः प्रतिशब्दितैः कृत्वा नर्तितास्ताण्डवाडम्बरकलिता जाताः कृता वा केलिकेकिनः कीडार्थखसद्मपालितबालमयूरा यत्र । उत्प्रेक्ष्यते । षष्टीदिनरजनिजागरं खककामुकेन निजाभिलाषुकेण अर्थिवजेन याचकचक्रेण समं मिलितुं सङ्गं कर्तुं वारिधिनन्दनाया लक्ष्म्याः संकेतः 'अमुकस्मिन् स्थाने त्वया समेतव्यम् , मयापि तत्र समागम्यते' इति संकेतः । यूनो युवत्याश्च । तस्य सौधं गृहमिव । 'विशेषतीर्थष्विव जदुनन्दना' इति नैषधे ॥ इति जन्मोत्सवनामकरणादिः ॥ पूर्वापराम्बुनिधिमञ्जुलमेखलाया भूमेः स भर्तुरुचितैः समभूषि चिहैः । दानानुकम्पनसभाजननीरसिक्ता प्राचीनपुण्यविटपिप्रसवैरिवैतैः ॥ ५६ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy