SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ २ सर्गः] हीरसौभाग्यम् । किलेति श्रूयते निश्चितं वा । भूतले भरतक्षेत्रक्षोणीमण्डले अस्माजिनावनीन्दोरेतस्माद. पमतीर्थकराद्धर्मः सुकृतं कर्म कृषिवाणिज्यादि तयोव्यवस्थया विवेकेन उदभावि प्रकटीभूतम् । कस्मात्कयेव । उदितादभ्युदयं प्राप्तादरविन्दिनीवल्लभस्य पद्मिनीपतेर्भानोर्मण्डलाद् विम्बात् स्थाश्वक्रवाकः पाथरुहं कमलम् । जातिवाचित्वादेकवचनम् । तयोर्मुदा हर्षेणोद्भूयते । यतो रथाङ्गानां प्रियाभिवियोगः कमलानां संकोचश्व रात्रौ भवेदतो दिवसे हर्षः । मुदेति कर्तपदं तृतीयान्तम् ॥ बभूव नाभेयविभुः स आदिमः क्षितौ समयावनिभामिनीभुजाम् । पुलोमनाप्राणपतेर्मतङ्गजो महामृगाणामिव दानशालिनाम् ॥ ९८ ॥ • हे नाथीदेवि, क्षितौ पृथिव्यां स पूर्वोक्तस्वरूपो नाभेय एव विभुः स्वामी ऋषभदेवः । . समग्रा ये अवनी भीमेव भामिनों भुनन्ति इति अवनिभामिनीभुजः । 'वसुमतीयुवतीभुजङ्गः' तथा 'यामिनीकामिनीपतिः' इत्यादि काव्य कल्पलतायाम् । राजानस्तेषां मध्ये आदिम: प्रथमः । अस्यामवसर्पिण्यां प्रथमं श्रीऋषभदेवस्यैव राज्यस्य जातत्वात् । शक्रेण प्रथमम् ऋषभदेवम्य राज्याभिषेकः कृत इति । क इव । मतङ्गज इव । यथा पुलो. मजाया इन्द्राण्याः । 'हृष्यन्मुहुर्लोम पुलोमजायाः' इति नैषधे । प्राणपतिर्भर्ता शक्रस्तस्य गज ऐरावणः स महामृगाणां हस्तिनाम् आदिमो जज्ञे । तथा च चम्पकथायाम्-'नारायणनाभ्यम्भोरुहकुहरकुटीमधिशयानस्य वेदविद्यां निगदतो भगवतः पितामहस्य बृहद्रथान्तरविकीर्णाभासनामानि सामानि नायतः सामश्लोकरसनिष्यन्दादुदपद्यन्त ऐरावतसुप्रतीकप्रभृतयोऽष्टौ दिग्गजेन्द्राः । तेभ्योऽभवन् भद्रमन्द्रमृगसंकीर्णजातयो गिरिचरनदीचरो. भयचारिणः करिणः । प्रसिद्धं चैतत्सामजा गजा इति । केचित्पुनरन्यथा कथयन्ति । किल सकलसुरासुरकरपरिघपरिवर्यमानमन्दरमन्थानमथितदुग्धाम्भोधेरजनि जनितजगद्विस्मयोल्लसलक्ष्मीमृगाङ्कसुरभिसुरद्रुमधन्वन्तरिकौस्तुभोच्चैःश्रवसां सहभः शशधरकरका. न्तिरैरावतः । तत्प्रसूतिर शेषवनान्यलंकरोति' इति । किंभूतानां नृपाणां च गजानां च । दानविश्राणनैर्मदाम्बुभिश्च शालन्ते शोभन्ते इत्येवंशीलाः ॥ ... पयोधिपुत्रीतनयावनीपतेरिवानुबिम्बेषु महीविहारिषु । शताङ्गजातेषु तदादिमप्रभोर्बभूव मुख्यो भरताभिधोऽङ्गजः ॥ ९९ ॥ तस्य पूर्ववर्णितस्वरूपस्य आदिमप्रभोक्रषभदेवस्य शतसंख्येष्वङ्गजातेषु भरत इत्यभिधा नाम यस्य तादृशोऽङ्गजः पुत्रो मुख्यः प्रथमः श्रेठो वा बभूव । उत्प्रेक्ष्यते । शता. गजातेष्वनुबिम्बेष्विव । कस्य । पयोधेः क्षीरसमुदस्य पुत्री नन्दना लक्ष्मीस्तस्यास्तनयः कामः स एवावनीपती राजा तस्य । किंभूतेष्वनुबिम्बेषु । मयां भूमौ विहरन्ति क्रीडन्तीत्येवंशीलेषु । शतमपि सुताः स्मरप्रतिकृतय इव दृश्यन्ते इत्यर्थः ॥ यदीययात्रासु चमूसमुत्थितैर्दिवस्पृथिव्योः प्रविसारिपांसुभिः । अहस्त्रियामीयांते पद्मिनीपतिः पतङ्गति ध्वान्तति तत्प्रभाभरः ॥१०॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy