________________
तृतीयः सर्गः
५५.
५६.
५७.
—युग्मम् ।
हुए
स्वामी के समक्ष वे ही वीर धन्य माने जाते हैं जो हस्तिचर्म से प्रास्तृत, मरे हाथियों के सूंड और कुंभस्थल रूपी उपधानों (तकियों) से सम्पन्न, रक्त-रंजित युद्धभूमी रूपी शय्या में बाणों के मंडप के नीचे, बाणों के पंख -समूह से वीजित शरीर को स्थापित कर सोते हैं ।
५८.
शुण्डागण्डोपधानां द्विपचर्मास्तराञ्चिते । संपरा महीतल्पे, क्षतजन्माङ्गरागिण || नाराच मण्डपस्याधो, यैर्व पुर्न्यस्य शय्यते । वीजित: पत्र पत्रौधैर्धन्यास्ते स्वामिनः पुरः ॥
५६.
धिगस्तु तं रणे नाथं, यो विहाय गृहं गतः ।
निमीलिमुखं तस्य पश्येत् कान्ता कथं पुनः ॥
धिक्कार है उसको जो युद्ध में स्वामी को छोड़कर घर भाग जाता है । लज्जा से सिकुड़ा हुआ उसका मुँह उसकी भार्या फिर कैसे देखेगी
६०.
,
कुलदेव्यो निमित्तज्ञाः, सत्यमस्मान् वदन्त्विति । एतस्मिन् सङ्गरे विघ्नो, न भावी सन्धिलक्षणः ?
कुलदेवियां और ज्योतिर्विद् हमें यह सही-सही बताएं कि इस संग्राम में कोई सन्धि रूपी विघ्न तो उपस्थित नहीं होगा ?
इतो बाहुबलिवर, इतो भरतभूपतिः । इतो वीरा वयं कर्मसाक्षी' साक्षी भविष्यति ॥ अमीषां कर्मषु क्रोध भरलोहितचक्षुषाम् । भानुरेवास्य विश्वस्य शुभाशुभविलोकिता ॥
५६
1
—युग्मम् ।
इधर वीर बाहुबली, उधर महाराज भरत और इधर हम वीर हैं । सूर्य ही हमारा
१. उपधानं - तकिया (उच्छीर्षकमुपाद् धानबहौं – अभि० ३ | ३४७ )
२. संपराय: - युद्ध (अभ्यामर्दः सम्परायः - अभि० ३ | ४६२ )
३. क्षतजन्मनः – रक्तस्य, अंगरागः - विलेपनं अस्ति यस्मिन् तत् क्षतजन्मांगरागि, तस्मिन् ।
४. नाराच: — बाण (नाराच एषणश्च सः - अभि० ३ | ४४३ )
५. पत्नी - बाण ( पत्नीष्वजिह, मग – अभि० ३।४४२ )
६. कर्मसाक्षी - सूर्य (हरिदश्वो जगत्कर्मसाक्षी – अभि० २।१२ )