________________
भरतबाहुबलिमहाकाव्यम् ५२. अथ म० । अथ-अनन्तरं, सुमंत्राख्यो मंत्री तस्य भूपतेः पुरस्तात्
बाहुबलेरग्रे, निर्व्याज-निःकपटं यथा स्यात् तथा, इति व्याजहार-बभाषे।
किं विशिष्टो मंत्री ? मंत्रवित्-आलोचकः । क इव ? सुरमंत्री-वृहस्पतिरिव । ५३. देव ! त्वं । हे देव !-बाहुबले !, त्वं मद्वचः कर्णगोचरं-श्रवणविषयं,
स्वैरं-यथेष्ट, कुरुतात्-विधेहि। हि-यतः, राजभिः-नृपः, कार्यारम्भे, . अमात्या:-मंत्रिणः, हितविदः चिन्त्याः-विचार्याः ।
५४. यथा प० । हे स्वामिन् ! यथा बालाया:-कुमार्याः, पयोधरौन्नत्याद्
स्तनोत्तुंगत्वात्, यौवनोद्गमः-तारुण्योत्पत्तिः ज्ञायते, तथा मंत्रिभिः ।
स्वामिबलोद्रेकात्-पौरुषाधिकत्वतः जयो ज्ञायते । ५५. प्रबले । हे स्वामिन् ! "प्रबलेन सह त्वया विरोधिता न विधेया-न कार्या । ...
हि-निश्चयेन, पाथोजिनीनेत्रा-सूर्येण, तमांसि-ध्वांतानि, . संक्षिप्यते- . ___ अल्पीक्रियते, त्वं पश्य-विलोकय।। • ५६. आक्राम। हे राजन् ! यो नृपः परक्ष्मां-विरोधिवसुधां, आक्रामति स एव
नृपः सबल:-बलवान् । चेद्-यदि, अर्कतूलानि तिष्ठेयुः तर्हि-तदा, मरुतवायुः, किं विभुः-समर्थः स्यात् । इति चतुर्भगोन्वयः ।
५७. बलादा० । हे राजन् ! भूपालः बलादाच्छिद्य-आकृष्य, बंधुभ्योपि-भ्रातृ
भ्योऽपि, भूः-वसुधा, गृह्यते-आदीयते। विवश्वान्-सूर्यः, ग्रहाणां-चन्द्रादीनां अपि तेजांसि किं न हरते ? अपि तु हरत्येव ।
५८. निर्बलो० । हे स्वामिन् ! निर्बलोऽपि-बलरहितोऽपि, पर:-शत्रुः, नृपः सबल:
बलवान्, विभाव्यते-ज्ञायते । हि-यतः, पृथिव्यर्थे-वसुधानिमित्तं, क: सबलोऽपिनिर्बलोऽपि सर्वथाऽत्र-सर्वप्रकारेण, युद्धं न करोति ? अपितु करोत्येव। . .
५६. अनम्रा०। हे स्वामिन् ! यदि सर्वेऽपि भूपालाः अनम्राः स्युः, यदि सर्वेपि
छत्रिणः छत्रवतः स्युः, तहि-तदा, लोकत्रयीमध्ये चक्रवर्तिनः-सार्वभौमस्य का कीत्तिः भवतीति त्रिभंगोन्वयः ।
६०. सांप्रतं० । हे राजन् ! सांप्रतं-अधुना, कौशलास्वामी-भरतः, चमूवृत:
कटकसंयुक्तः सन्, त्वामभ्येति-भवंतमभिमुखं आयाति, कः कमिव ? साराति:गरुडः, अनन्तं-शेषनागमिव । पुनः कः कमिव ? पीताब्धि:-अगस्त्यः, सागरमिव ।