________________
पञ्जिका (सर्ग १०)
५०७
अधिगम्य - प्राप्य । खलु - निश्चितं वाचंयमानां - यतीनां तीर्थयात्रा मनोज्ञं फलं भवति । इह-अस्मिन् यत्याचारविषये किमन्यदेवारित तीर्थयात्रातः किं भव्यमितरत् ।
७०. इदं नवं० । हे राजन् ! चन्द्रयशोभिधेन - सोमयशसा, बाहुबलेः तनूजेन इदं नवं तीर्थमकारि-निर्मापितं, अहं तदीययात्राकृतये - तस्य यात्राविधानाय, आगांसमागमं । किं विशिष्टं तीर्थं ? चन्द्रामलं - शशांकोज्वलं । किं विशिष्टेन चन्द्रयशोभिधेन ? महाबलेन - महौजसा ।
७१. युगादि० । हे नरेन्द्र ! अहं पुनः युगादिदेवांह्रिनिषेवणाय - नाभेयजिनचरणसंसेवनार्थं, तत्रैव लक्ष्मीप्रभोद्याने गंतास्मि । चकोरशावः - चंद्रिकाप्रियबालः, शशांकचन्द्रं, विना अन्यत्रकुत्रापि धृतिं - तुष्टि, नोद्वहेत - न प्राप्नुयात् ।
७२. इतीर० । भरताधिराजः पुनः मुनीन्द्र - यतिपति, ववंदे - नमस्कृतवान् । कि कुर्वाणः ? इत्येवं भाषमाणः - ब्रुवाणः । इतीति किं ? हे मुनिन्द्र ! श्रीतातपादस्य - प्रथमार्हतः, मदीया नतिर्वाच्या ।
७३. अभ्यच्यं० । ततः - तदनन्तरं भूभृत् - भरतभूपालः, स्वं निजं, आवास गृहं, इयाय - गच्छतिस्म । किं कृत्वा ? देवं - तीर्थेशं, अभ्यर्च्य - पूजयित्वा । साधुं प्रणिपत्य - नमस्कृत्य, तदनुं - तदनन्तरं सर्वेपि भूपाः स्वकेषु गेहेषु अवात्सुः - वसंतिस्म । कस्मात् ? नृपतेः - भरतस्य निदेशात् - आज्ञातः ।
भरतः,
७४. 'अथोत्सु० । अथ - अनन्तरं, अवनिचक्रशक्रः - राजा तत्रोद्याने आस्ततिष्ठतिस्म । किं विशिष्टोऽवनिचक्रशक्रः ? पूर्वनियुक्तचारावलोकनाय - पुराप्रेषितदूतविलोकनार्थं, उत्सुकः -सोत्कंठः । क इव ? पाथोधिरिव । यथा समुद्रः स्वकीय स्थितिक्रमे - आत्मीयमर्यादानुक्रमे, अध्यास्ते । किं विशिष्टः पाथोधिः ? प्लावितभूतलः - आक्रांत वसुधातलः ।
७५. अनय० । अथ-अनन्तरं क्षितिपतिः - भरतः, इह-अस्मिन् उद्याने कियन्ति दिनानि - वासरान् अनयत् - गमयतिस्म । कि विशिष्ट: क्षितिपतिः ? स्फारकीत्ति : - महायशाः । किं चिकीर्षुः ? चरवदनसरोजात्- प्रेषितजनमुखकमलात्, बन्धोः - बाहुबलेः, किंवदन्ती : - प्रवृत्ती, बुभुत्सुः - जिज्ञासुः । पुनः किं विशिष्टः ? पीनपुण्योदयाढ्यः - पुष्टधर्माभ्युदयपूर्णः । पुनः किं विशिष्ट : ? कलितललितलक्ष्मीलक्ष्यलावण्यलीलः - ज्ञातमनोज्ञक मलालक्षलवणिमविलासः ।