________________
भरतबाहुबलिमहाकाव्यम् ६३. सर्वत्र० । हे राजन् ! वयं सर्वत्रयोगेषु-मनोवाक्कायनिरोधाख्येषु अयतामहि
प्रयत्नं कृतवन्तः । वयं तु पुनः शीलैः-साधुवृत्तः, ईशप्रणीतमार्ग-प्रभुकथिताध्वानं, आचराम-चीर्णवन्तः, वयं द्विधा बाह्याभ्यंतरभेदाभ्यां दुस्तपः आधराम-विरचितवंतः । वयं क्रियासु-आवश्यकीषु, आलस्यं नोपाचराम-नादृतवंतः। इति चतुर्भगोन्वयः ।
६४. चामीक० । अथ-अनंतरं, अन्यदा-अन्यस्मिन् दिवसे, देवः-श्रीयुगादिः,
लक्ष्मीप्रभोद्यानमलंचकार-विभूषयामास । किं विशिष्टो देवः ? चामीकरांभोजनिवेशितांहिपद्मः-कनककमलस्थापितचरणसरोरुहः । पुनः किं विशिष्ट: ? सपद्मः-सश्रीकः, पुनः किं विशिष्ट: ? गणनातिगानां गुणानां सदनं-गृहं। केषां क इव ? वारां-पानीयानां, अब्धिः-सागर इव। किं कारयन् ? दून्
वृक्षान्, प्रणामयन्-प्रणिपातं कारयन् । कानिव ? वैरिचयानिव-शत्रुसमूहानिव। ६५. त्रिछत्र० । पुनः किं विशिष्ट: ? त्रिछत्रराजी-छत्रत्रयशोभी। पुनः किं विशिष्ट: ?
समंतात्-सर्वतः, पुरुहूतहस्तविधूतबालव्यजन:-शक्रपाणिद्वयांदोलिचामरः । पुनः . किं कुर्वन् ? भानुविडंबि-सूर्यानुहारि, भामंडलं बिभ्रत्-धरन् । किं विशिष्टं । भामंडलं ? सधर्मचक्र-धर्मचक्रसहचारि । पुनः किं विशिष्टं भामंडलं? निहताघचक्र-हतपापसमूहं।
६६. अथान्य० । पुनः किं विशिष्ट: ? सर्वसुरासुरेन्द्रसंसेव्यमानांह्निः-सकलवैमानिक
भुवनपतिनाथशुश्रूषमाणचरणः । किं विशिष्टं उद्यानं ? अनूनलक्ष्मि-अहीनशोभं । क इव ? अंशुमालीव । यथा भानुमाली नभोमध्यं अलंकरोति । इति
विशेषकार्थः। ६७. प्रावोच० । हे राजन् ! अन्येधु-अन्यदा, अहमिति प्रावोच-अकथयं। किं
कृत्वा ? नाभेयदेवं-युगादिदेवं, प्रणम्य-नत्वा, किं विशिष्ट नाभेयदेवं ? नतविश्वदेवं-प्रणतसकलसुरं। इतीति किं ? हे भगवन् ! भवन्निदेशातत्वदाज्ञातः, तीर्थेषु-शत्रुजयादिषु मदीयः कामोभिलाषोस्ति । केषु के इव ? गुणेषु-शौर्यादिषु, अर्थ इव । विद्यते गुणलुब्धाः स्वयमेव संपदः इति वचनात्।
६८. इतीरि० । हे राजन् ! किलेति सत्ये, युगादिदेवो मामिति जगाद-अचीकथत् ।
किं कृत्वा ? मे-मम, इति-पूर्वोक्तं ईरितं, विनिशम्य-श्रुत्वा । किं विशिष्टो युगादिदेवः ? लाभालाभादिविज्ञानविशेषदक्षः-प्राप्त्यप्राप्त्यादिपरिज्ञानकुशलः । इतीति किं ? हे वत्स ! त्वं तीर्थे-पुण्यक्षेत्रे, यदृच्छया-स्वेच्छया, चर।
६६. आज्ञां त० । हे राजन् ! जिनवन्दनाय-भगवन्नत्यर्थं, इह-अस्मिन् प्रासादे,
अहं आगतोस्मि। किं कृत्वा ? तदीयां-तस्य जिनस्य संबंधिनी आज्ञा