________________
पञ्जिका (सर्ग१०)
५०६ निधालयन् । पुनः किं विशिष्टो राजा ? वसुन्धराधीशपरिच्छदाढ्य:
राजपरिवारसहितः। क इव ? स्व मेदिनीनाथ इव-यथेन्द्रो, अमराद्रीमेरो, विहरति-क्रीडति।
३१. आसेदि० । राजा विद्याधरसाधुधुर्यं विलोक्य निम्नोत्तमकायदेश
नमनशीलपूर्वकायभागं यथा स्यात् तथा ननाम-नमतिस्म । किं चक्रिवांसं । मणिहेममय्यां-रत्नस्वर्णरूपायां, वेद्यां-परिष्कृतभूम्यां, आसेदिवांसं-तस्थिवांसं । कस्यां कमिव ? मुक्तेः शिलायां सिद्धमिव । किं विशिष्टं विद्याधरसाधुधुर्यं ? अवेदेषु-सिद्धेषु, अवघृतं-आरोपितं, अवधान-समाधान, येन, असो, तं । सिद्धपक्षे-न वेदेषु पुंस्त्रीनपुंसकेषु समारोपितप्रणिधानं । पुनः कि विशिष्टं ? अन्तर्-मध्ये, महोभर:-तेजोतिशयः, तेन उद्दीपिता-उद्योतिता, दिविभागा:आशांताः येन असौं, तं।
३२. कल्याण । पुनः किं विशिष्टं ? स्थिरं-निश्चलं। कमिव ? सुवर्णाद्रिः
सुमेरुशेलमिव । पुनः किं विशिष्टं ? अतितुंग-अत्युच्चताभाजं । किं कुर्वन्तं ? कल्याणगौरं-सुवर्णपीतं, वपुः-शरीरं, उद्वहंतं-दधानं । पुनः किं विशिष्टं ? मंदाकिनीवीचिभरातिगौर – गंगाकल्लोलचयात्युज्वलध्यानद्वयी-धर्मध्यानशुवल
ध्यानयुगल्यां प्रापिता चित्तवृत्तिर्येन असौ, तं । ३३. ललाट० । पुनः किं विशिष्टं ? ललाटपट्टोन्नतिमत्त्वसूचिभागश्रियं
भालोन्नत्यधिकभाग्यलक्ष्मीकं । पुनः किं विशिष्टं ? भासुरदीप्तिमन्तंदेदीप्यमानकान्तिमनोज्ञं । पुनः किं विशिष्टं ? मुनिस्थिते:-मुमुक्षुमर्यादायाः, दीपं । कः ? आशान्तविसारिभिः-दिगंतप्रसारिभिः. तेजोभिः, अतिदीप्रंअत्यंतभास्करं, द्राक्-शीघ्र।
३४. युवान। पुनः किं विशिष्टं ? युवानं-तरुणं । पुनः किं विशिष्टं ?
इन्दीवरपत्रनेत्रं-कुवलयदलनयनं । पुनः किं विशिष्टं ? आजानुबाहुं-जानुविलंबिभुजद्वयं । पुनः किं विशिष्टं ? धृतिकेलिसद्म-संतोषक्रीडागृहं । पुनः किं विशिष्टं ? शृंगारजन्माधिकरूपलक्ष्म्याः-कामाधिकररूपश्रियः, वारां निधिसमुद्रं । पुनः किं विशिष्टं ? वारितवैरिवेगं-दूरीकृतशत्रुप्रवाहं ।
३५. तृणीकृ० । पुनः किं विशिष्टं ? तृणीकृतस्त्रैणरसं । पुनः किं विशिष्टं ?
शान्तस्य रसस्य-नवमस्य रसस्य, नवराजधानी, इति पंचानामपि वृत्तानामों व्याख्यातः।