________________
५००
भरतबाहुबलिमहाकाव्यम् पीयूषधामानं ? निस्तोकलोकस्पृहणीयभावं-समग्रलोककमनीयस्वरूपं । इदं
विशेषणं आमोदस्यापि । तत्र पक्षे, भावोभिप्रायः । २४. करद्व० । नरेशो भरतः तीर्थेशगृहं-चैत्यं, ददर्श-पश्यतिस्म । किं विशिष्टं
तीर्येशगृहं ? करद्वयीचालितचामरौघपांचालिकाशाश्वतताण्डवाढ्यं-हस्तद्वयांदोलितचामरपंक्तिशालभांजिनित्यनृत्यपूर्ण । पुनः किं विशिष्टं ? तुलीकृतप्राकचरमाद्रिलक्ष्मि-सदृशीकृतपूर्वाचलपश्चिमाचलकमलं । काभिः ? चन्द्रोपलश्याम- ...
मणिप्रभाभिः-चन्द्रकान्तरत्नवैडूर्य रत्नकांतिभिः।। २५. विचित्र० । पुनः किं विशिष्टं तीर्थोशगृहं ? विचित्रचित्रापितचित्तचित्रं
विविधालेख्यदत्तमानसाश्चर्य । पुनः किं विशिष्टं ? दीपप्रभाजालहसद्विमानंप्रदीपकान्तिसमूहपराभवदेवगृहं । पुनः किं विशिष्टं ? कल्याणशैलोन्नतजात-:
रूपभित्तिद्युतिवातहतब्धकारं-सुमेरूत्तुंगस्वर्णभित्तिकान्तिकलापहतध्वान्तं । .. २६. शृंगाग्र० । पुनः किं विशिष्टं ? शृंगाग्रदेशापितहेमकुंभं-शिखरोपरिभागाधि
रोपितस्वर्णकलशं । पुनः किं विशिष्टं ? स्फुरत्पताकापटकिंकिणीजुक्-चलद्ध्वजांबरक्षुद्रघंटिकायुक्त । पुनः किं विशिष्टं ? महामणिस्तंभ्रविनिर्यदंशुचरिष्णु
चामीकरतोरणांक-महारत्नस्तंभविनिर्गच्छकिरणचंचत्कनकतोरणलांछन । २७. कल्पनु । पुनः किं विशिष्टं ? कल्पद्रुमच्छायतिरोहितार्करत्नोष्णरश्मि
ज्वलनातिरिक्तं-मंदारवृक्षच्छायाछादितस्फटिकाश्मभानुप्रादुर्भूतवन्हिरहितं । पुनः किं विशिष्टं ? क्वचित् प्रदेशे, इन्द्रनीलैः-नीलमणिभिः, दत्तार्ककन्याजलवीचिशंक-समर्पितयमुनावारितरंगसंभ्रमं । किं विशिष्टः इन्द्रनीलः ? भूपीठनद्धेः-भूतलखचितैः ।।
२८. चन्द्रोद० । पुनः किं विशिष्टं ? चन्द्रोदयोल्लासितमण्डपश्रि-उल्लोचोद्भासित
मंडपविभ्रमं । पुनः किं विशिष्टं ? नेत्रोत्सवारंभिगवाक्षदेश-नयनमहविधायिवातायनप्रदेशं । पुनः किं विशिष्टं ? निर्णिक्तमुक्ताफलक्लप्तजालं
विमलमौक्तिकविरचितजालं । इति पंचानामपि वृत्तानां अर्थो व्याख्यातः । २९. धन्यः स०। सार्वभौमः-भरतः, प्रसादकत्तु : प्रशंसां-श्लाघां, क्षोणिभुजां
राज्ञां, समक्षं-साक्षात्, विनिर्ममे-कृतवान् । इतीति किं ? येन ईदृक् चैत्यमरचि-कारितं, स धन्यः । अपि-पुनरर्थे, तेन स्वलक्ष्म्याः फलमवापिलेभे । इति चतुभंगोन्वयः।
३०. विहार० । राजा भरत: विहारमध्ये-प्रासादान्तर्, विजहार-विचरतिस्म'
किं कुर्वाणः ? रम्याणि-रमणीयानि, पदानि-स्थानानि, विलोकमान