________________
४६८
भरतबाहुबलिमहाकाव्यम् १०. विलासि । केचित् तुरगाधिरूढा:-सादिनः, आलेख्यकृताः-चित्रापिता इव,
निषेदुः-तस्थुः । किं कुर्वतः ? विलासिनीविभ्रमचारुलीला:-कान्ताकटाक्षमनोज्ञविलासान्, स्मरंतः-स्मृतिमापादयंतः, किं कृत्वा ? सुरशैवलिन्या:-गंगायाः, वीची:-तरंगान्, विलोक्य-दृष्ट्वा । कथं ? द्राक्-शीघ्र ।
११. कालागु० । मधुपा:-भ्रमराः, पुष्पद्रुमान् विहाय-त्यक्त्वा, कालागुरुस्कन्ध
निबद्धनागकटेषु-कृष्णागुरुतरुस्कंधनियंत्रितगजकपोलेषु, पेतुः-पतंतिस्म । नु इति वितर्के, कोऽपि ससंज्ञचित्त:-सचेतनमानसः, विशिष्टवस्तुप्राप्तौ प्रमाद्ये त्-..
प्रमादं कुर्यात् ? १२. दुर्वांक ० । वाहा:-तुरंगाः, सरितः-नद्याः, तटेषु-तीरेषु, विचेरु:-विहरंतिस्म ।
किं विशिष्टाः वाहाः ? दुर्वांकुरग्रासनिबद्धकामाः । तदा-तस्मिन् समये, सं . सैन्यलोकोऽपि, समग्रं-समस्तं, स्वस्वार्थचिंताविधि-निजनिजकार्यसंस्मृतिविधानं,
आततान-करोतिस्म। १३. अथ क्षि०। अय-अनन्तरं, क्षितीश:-भरतः, नागाद्-गजाद, अवरुरोह
उत्तीर्णवान् । किं कृत्वा ? दूरात् भगवन्निवास-जिनप्रासादं, विलोक्यदृष्ट्वा । अमीदृशानां-एवंविधानां पुरुषाणां, उचितक्रियासु-योग्यकर्मसु; कोऽपि किञ्चिन् नैपुण्यं आशंसति-निवेदयति ? किन्तु अमीदृशाः स्वयमेव विदंतीत्यर्थः।
१४. ततः सः । ततः-तदनन्तरं, समग्रा अपि भूमिपाला:-राजानः, अस्य-भरतस्य,
विधि-विधानं, चक्र:-कृतवंतः। किं विशिष्टाः भूमिपालाः ? यानावरुढा:वाहनोत्तीर्णाः । हि-यतः, अधीश्वराचीर्ण-राज्ञाचरितं कृत्यं सेवापरैः इह अलंघनीयं-नातिक्रमणीयं । किं विशिष्टं कृत्यं ? अशेष-समग्रं।
१५. सर्वोत्तः । स राजा भरत: जिनराजवेश्म-प्रासाद, विवेश-प्रविशतिस्म, कि
कृत्वा ? सर्वोत्तरासंगविधि विधाय-निर्माय । उत्प्रेक्षते-निवृतेः-सुखस्य, आस्य-मुखमिव । पुनः किं विशिष्टं ? अभिरुच्यं-मनोज्ञं । पुनः किं विशिष्टं ? सुवर्णभास्वत्कमनीयताढ्यं-कनकदीप्यमानसुंदरतापूर्ण, आस्यपक्षे-प्रधानाक्षरं । प्रदक्षि० । धराधिपः-राजा भरत., त्रि:-त्रिवेलं, प्रदक्षिणीकृत्य, युगादेः पंचांगनति-पंचांगप्रणिपातं, चकार । हि-निश्चयेन, तीर्थेशनत्यैव-भगवत्प्रणामेनैव, भूपाः-राजानोपि, नम्रभावं-नमनशीलतां, भजंति-श्रयंति । किं विशिष्टया तीर्थशनत्या ? शुद्धिमत्या-पावित्रशालिन्या, अत्र को भाव ? यश्च श्रद्धया तीर्थेशं प्रणमति, तं राजानोपि प्रणमंतीति रहस्यं ।