________________
४८६
पञ्जिका (सर्ग )
शतशः - बहुशतसंख्यान्,
३०. अथैक० । अथ - अनन्तरं, सेना मार्गान् - पथश्चकार—कृतवती । किं विशिष्टा सेना ? एकदिक्संमुखसंचरिष्णु:एकाशाभिमुखसंचरणशीला, केव ? स्वर्वाहिनी - गंगा इव शतशो मार्गान् करोति । किं विशिष्टा ? अन्तरुपेतशैलविभेदिनी - अन्तरालायातपर्वतघातिनी । पुनः किं विशिष्टा ? भारतकामचारा - भरतक्षेत्रे कामं - अत्यर्थं चारः - संचारो यस्याः, सेनापक्षे - चक्रवर्तीच्छाचारिणी । शैलविभेदिनी - इत्यत्र भूभृत्विभेदिनीतिपाठोऽवसातव्यः । भूभृन्महीधरे पृथ्वीपालावित्यनेकार्थसंग्रहे ।
भटैः - वीरैः दिगन्ता
1
३१. विश्वंभ । तदीयः - भरतसंबंधिभिः, व्यानशिरेव्याप्यंत । किं विशिष्टैः भटैः ? धरित्रीं भुवनं नभः- आकाशं, मातुं - प्रमाणीकर्त्ती, प्रवृत्तैः - प्रसृतैरिव । पुनः किं विशिष्टैः ? विश्वंभराव्योमचरैःभूचरखेचरैः । पुनः किं विशिष्ट : ? स्वकरापितास्त्र :- स्वपाणिन्यस्तशस्त्रः । कथं ? समंततः - सर्वतः ।
३२. अस्योद्य० ।
अस्य- भरतस्य,
ध्वजिन्या :- सेनायाः, उद्यदातोद्यरवैःउच्छल वाद्यनिर्घोषैः, नाकलोकात् - सुरालयात्, स्वाहाभुजां संचयः -सदां समूहः, 'दूराद् आहूयत– आकार्यत एव । किं कृत्वा ? इत्युदीर्य - कथयित्वा । इतीति किं ? हे स्वाहाभुजां संचय ! भवदालयान्तः-स्वर्गमध्ये किं कौतुकमस्ति ?.
३३. महोष्ट्र० । ध्वजिन्यां - सेन यां, स कोपि कोलाहलोऽभवत् । येन - कोलाहलेन अटवीश्वापदजातियथैः गिरीणां गुहाः -कंदरा, भयादलीयन्त - आश्रीयन्त । किं' विशिष्टायां ध्वजिन्यां ? महोष्ट्रवामीशतसंकुलायां - महाकरभवे सरस्त्रीशतसंकीर्णायां ।
३४. गन्धेभ० । अस्य - भरतस्य चम्वा - सेनया, तद् वनं आबभासे -शुशुभे । कि विशिष्टं वनं ? गन्धेभसिंदूरभरातिरक्तपथिद्रुमं - गंधद्विपसिंदूरातिशयाभ्यधिकाः पथिद्रुमाः - मार्गवृक्षाः यत्र तत् । उत्प्रेक्षते - चरिष्णु सन्ध्याभ्रं - चरणशीलसायंतनमेघं क्षपास्यं - रात्रिमुखमिव । कया ? धूलीनवमेघपंक्त्या - सैन्योत्थर - जोनववारिदया |
३५. दूरंग० । अथ - अनंतरं, सैनिकानां साकेतसौधाग्रशिरोप्यदृश्यं बभूवजायतेस्म । कथं भूतानां सैनिकानां ? दूरंगतानां । किमिव ? स्मरातुराणां कामव्याप्तानां चैतन्यं अतिशुद्ध - अतिनिर्मलं, अदृश्यं भवति । किं विशिष्टानां स्मरातुराणां ? असमाहितानां ध्यानादिसमाधिवर्जितानां ।
यथा