________________
४८०
भरतबाहुबलिमहाकाव्यम् ४५. तयोवि० । तयोर्दपत्योरत्र-विलासनिलये, विविधाः विलासाः प्रसत्र :
प्रसरन्तिस्म। किं विशिष्टाः विलासाः ? प्रसन्नत्वं-प्रसादवत्ता रूपो यः पयोधिःसमुद्रस्तत्र चन्द्राः। कयोरिव ? यथा शृंगारजन्मक्षितिराजरत्योः-कामभूपालरत्योरिव ।
४६. अन्योय० । युवद्वयी-युवयुवतीयुगली, तं समयं-अवसरं, सुधामयं सौख्यमयं
प्रमोदमयं मनोभूमयं-कामस्वरूपं, विवेद-आज्ञासीत् । पुनः कि विशिष्टं समयं ? एकतानं-एकतया अद्वितीयतया अन्यते-प्रान्यते इति, कस्मात् ? .
अन्योन्यसंपर्करसातिरेकात्-परस्परसुरतरसाधिक्यात् । ४७. प्रसन्न । सितरोचि:-चन्द्रः, आसां-कैरविणीनां, प्रसन्नताय-निर्मलताय, '
करेण पीयूषभरं इति ससर्ज-विश्राणयामास। इतीति किं ? जगति-विश्वे, एवं-पूर्वोक्तप्रकारेण, प्रसन्नता-प्रसादवत्ता, प्रवृत्ता-प्रवृत्तिमासदत् । करविणीषु, कुमुद्वतीषु, मयि प्रभौ सति प्रसन्नता नासीत् । इति त्रिभंगोन्वयः।
४८. शृंगार० । तदानीं-तस्मिन् समये, युवाभिः तरुणैः, शरच्छशांक:-शरदिन्दुः,
इति व्यकि-मेने। इतीति किं ? शृङ्गारदध्नः-प्रथमरसगोरसस्य, नवनीतपिंड। किमिति वितर्के, त्रिपुरारिमौले:-ईश्वरशिरसः, मुक्तामणिः स्यात् । वाअथवा, किम् इति वितर्के, खलक्ष्म्या:-गगनकमलायाः, चन्दना:श्रीखंडरसालिप्तः, स्तनः । वा-अथवा, प्रमदस्य-आनंदस्य, क्रीडातटाकः।
४६. किं कन्दुकः० । वा-अथवा, श्रीतनुजस्य-कामस्य, किमु कन्दुकः । एष चन्द्रः
किं रते:-कामपल्याः, विलासालयकुम्भः-वासगृहकलशः, किं विशिष्ट एष चन्द्रः ? उत्सवछत्रमिति युग्मार्थः ।
विलोक्य० । कैश्चित् कामिभिः, अभ्युद्यत्-उदयं गच्छन्, विधुः-चन्द्र:एवमतर्कि-व्यचारि। किं कृत्वा ? सौधसंस्थान् दीपान् विलोक्य-दृष्ट्वा, बलद्विषा-इन्द्रेण, किमेष दीपः चन्द्रलक्षणोऽकारी। कस्मिन् ? स्वचन्द्रशालाशिखराग्रदेशे-शिरोगृहशृंगाग्रभागे।
५१. सिता०। कुमुदुभिः-कैरवैः, विकासलक्ष्यात्-विकचनमिषात्, जहसे
हसितं। कस्मिन् सति ? सितद्युतौ-चन्द्रे, दूरमुदित्वरेपि-दूरादुदयं प्राप्तेऽपि, रागी-रागवान्, चित्तविनोदकारी-मनोविनोदकर्ता किं न भवेत् ? किं विशिष्टो . रागी ? विदूरे-दवीयसि स्थाने, वाऽदूरे-समीपे, स्थितवान् ?
५२. इन्दोः क० । च-पुनरर्थे, कुमुद्वती-करविणी, वेगेन प्रमाद-निद्रां, तत्याज___ परिजहार । कुतः ? इन्दोः करस्पर्शनतः-चन्द्रस्य किरणसंपर्कात्, का वामनेत्रा