________________
पञ्जिका (सर्ग ८)
२५. काचित्० । काचिदियं वधुरितिच्छलातु- कपटातु, विजन - विविक्तं, चकार
ति । कृत्वा ? आत्मभर्तुः - निजनायकस्य, आगमं - आगमनं, वितर्क्सविचार्य्यं । इतीति किं ? हे प्रियालि ! - प्रियसखि !, त्वं पश्य - विलोकय, अयं - प्रेयान्, उपैति - आगच्छति, वा नैति । पश्चात् सख्यां गतायां प्रियाप्तौभर्त्तुरवापे सति, च-समुच्चये, सा कपाटं ददौ - दत्तवतीति पंचप्रकारोन्वयः ।
४७७
२६. ससंभ्रमं । प्रियेण - प्रेयसा, ससंभ्रमं तूर्णं, उपेत्य - आगत्य, रिलष्टा - परिरब्धा सति काचित् कान्ता, कान्तं - दयितमिति, जहास - हसतिस्म । इतीति किं ? हे प्रिय ! या त्वदीये हृदि - मनसि स्थिता सा दयिता तुदति व्यथां प्राप्नोति, अतः अस्माद्धेतोः, त्वं गाढं - अत्यर्थं संश्लेषं - परिष्वंगं, न विधत्से । इति चतुर्भगन्वयः ।
२७. नखक्षतं । यूना - तरुणेन, काचिद् बाला, व्रजंती - गच्छंती, पटांते - वस्त्रप्रान्ते, विधता - गृहीता । किं कुर्वती ? मां मुंच मुंच इति रुषा - कोपेन, वदंती - जल्पंती, किं कृत्वा ? कान्ते भर्त्तरि, निजं - आत्मीयं, नखक्षतं अवेक्ष्य-दृष्ट्वा । तु-पुनः, परस्याः - अन्यस्या इति संवितर्क्स ।
२८. कादम्ब० । यूना - तरुणेन, काचिद् व्रजंती - गच्छंती शयनीयात् कथमपि महता कष्टेन, अरक्षि- रक्षिता । कस्माद् ? इति रोषात् - कोपात्, इति प्रतिपद्य - उक्त्वा । या, किं कृत्वा ? तदीयधाम्नि तस्य विलासिनो निलये, निजां - आत्मीयां, छायां- प्रतिबिंबं वीक्ष्य - दृष्ट्वा । किं विशिष्टा काचित् ? कादंबरीस्वादविघूर्णिताक्षी - मदिरापानपरिभ्रान्तनयना, इत्थं पूर्वस्यैव वृत्तस्य पाठान्तरं ।
?
२६. उपस्थि० । काचिद् बाला पत्ये- दयिताय, चुकोप - कुपितवति । किं कृत्वा ? रसायां- पृथिव्यां, लाक्षारसेनालिखितं पदं वीक्ष्य, किमर्थं ? किंचन कौतुकार्थं - किमपि कुतूहलार्थं । पुनः कस्मै ? प्रिया घे - वल्लभाकोपाय, केन ? प्रथमं - पूर्वं उपस्थितेन - आगतेन ।
,
1
३०. पटीमु० । कयाचित् कांतया द्राक् - शीघ्र इति वदन् युवा जगृहे गृहीतः । इतीति किं ? इयं बाला उन्निद्रनेत्रा सखिभिर्न विधेया न कर्त्तव्या । किं क्रियमाणा ? छलेन-कपटेन निद्रामधिगम्यमाना- प्राप्यमाणा किं कृत्वा ? मुखे पटी - सिचयं, उपादाय गृहीत्वा ।
३१. पराङ्मु० । नेत्रा - नायकेन, काचन कामिनी सहसा - सद्यः, अचुंबि- चुम्बिता । किं विशिष्टेन नेत्रा ? पृष्ठोपगतेन - पश्चादागतेन । किं कृत्वा ? कराभ्यां नेत्रे