________________
पञ्जिका (सर्ग७)
४७१ हंसा:-मरालाः, त एव कलनूपुराणि तेषामारवः-शब्दो येषु, ते, तैः । पुनः कि विशिष्ट: ? सरसांतरगतैः-संतो विद्यमाना वा. प्रशस्ता अन्ये रसा शृंगारादय इति सद्सांतरगतैः-प्राप्तैः । कमलिनीपक्षे-नीरमध्यमितैः।
७२. पुण्डरी० । स राजा केलिपल्वलं-क्रीडासरो, व्यलोकत-ददर्श । किं कुर्वाणमिव ?
पंडरीकाणि-सितांभोजानि एव नयनानि-लोचनानि तैः लोकमानं-समीक्षमानमिव पुनः किं कुर्वतं ? चक्रसारसविहंगमस्वनैः-चक्रवाकसारसपक्षिनिनादः, आह्वयन्तं-आकारयंतमिव । किं विशिष्ट: पुंडरीकनयनः ? विकासिभि:विकस्वरैः ।
७२. योषितां०। योषितां प्रतिकृतिः-स्त्रीणां प्रतिबिम्ब, जलाशये-जलस्थाने,
पश्यतां-द्रष्ट्रीणामिति, वितर्क-विचारं, आदधे-चकार । इतीति किं ? सिंधुसोदरे-समुद्रबांधवे तटाके, किमिति वितर्के, श्रिया-लक्ष्म्या, स्वं स्वरूपं बहुधा व्यर्भज्यतेव-विभागीकृतमिव इह-अस्मिन्, अयं हि तटाको लक्ष्म्या
पितृव्य सिन्धोः सोदरत्वात् । . ७४. एतद० । तदा-तस्मिन् सावरोधभरतागमसमये, सितच्छदै:-राजहंसः, इति
हेतोः नलिनीगण:-कमलिनीसमूहः, हीयतेस्म-तत्यजे। इतीति किं ? इमा नलिन्य एतासां पद्मिनीनां अग्रतः पुरस्तात्, किं स्युः । किं विशिष्टा नलिन्यः ? जडात्मजा-मूर्खदुहितरः ।, पुनः किं विशिष्टा: ? ह्रिया-लज्जया, पंकिला:कर्दमवत्यः वा पापवत्यः, किं विशिष्ट: सितच्छदैः ? शुद्धपक्षयुगल:-पवित्रद्विपक्षैः, मनुष्यागमे हि पक्षिभिः उड्डीयते। .
• ७५. सावरो० । सरोवर:-तटाकः, सावरोधनृपतेः समागमात्-सांत:पुरभरतसंगमात्,
समतुषत्,-संतुष्टिमभजत् । उत्प्रेक्षते-तरंगपाणिभिः-कल्लोलहस्तैः, उच्छलनिव-उल्ललन्निव, विकासिपद्मिनीकाननैः-विकस्वरनलिनीवनैः, संहसन्निवकृतहास इव ।
७६. क्रीडात० । अवनीपतिः-भरतः, वधूभिः सार्द्ध क्रीडातटाकमाजगाहे
विलोडयामास । काभिः क इव ? द्विपीभिः-हस्तिनीभिः, इभराजःगजेन्द्र इव । किं विशिष्टोऽवनीपतिः ? हस्तेन-पाणिना, उद्धृतः-उत्पाटितः, अंबुरुहिणीनिचयः-पद्मिनीसमूहः, येन, असौ। हस्तिपक्षे-हस्तः-शुंडा। कि विशिष्टाभिर्वधूभिः ? आवर्तमानशफर्याः समानि लोचनानि यासां ताः,
ताभिः । कथं ? समंतात्-सर्वतः । . ७७. काभिश्च० । काभिश्चन वधूभिः लोचनकज्जलौघः कृत्वा श्यामं जलं