________________
४६६
भरतबाहुबलिमहाकाव्यम्
३८. कापि कु० । कापि विलासिनी, कुड्मलहता-मुकुलताडिता, सति वल्लभोपरि-.
भर्तुरुपरिष्टात्, संभ्रमातू-वेगात्, पपात-पततिस्म । तत्सखीजन:-तस्याः वयस्याभिः, एतदीयं-अस्याः संबंधिनिस्त्रपत्वं-निर्लज्जत्वं, न हि उररीकृतंन स्वीचक्र । इयं मारिता वराकी पतत्येव ।
३६. कापि शा० । कापि कामिनी स्वेदबिन्दुसुभगं मुखं दधौ। का कमिव ?
पद्मिनी-कमलिनी मकरंदशीकरमिव । किं विशिष्टा ? वासरेश्वरकरोपतापिता-सूर्यकिरणसंतापिता, पुनः किं विशिष्टा ? शाखिशिखरं-कुसुमिततरु शृंगं, समाश्रिता-अधिरूढवती।
४०. पल्लवो० । क्षितिरुहोपि-वृक्षोपि, जारवत्-उपपतिरिक, अकंपत-कंपमासदत्
कस्मात् ? अधः-द्रुतले, एतदीयपतिलोकनाद्-एतस्याः संबंधिभर्तुर्दर्शनात्, किं विशिष्ट: क्षितिरुहः ? पल्लवोल्वणकर:-प्रवालरूपप्रकटपाणिः । पुनः किं विशिष्ट: ? प्रसूनदृक्-पुष्पलोचनः । हि-यतः, कामिनी सेविता न सुखाय स्यात् ।
४१. पुष्पशा० । काचित् बाला इति पूच्चकार । किं कुर्वती ? मन्मथाढ्यदयितांग
संगम-कामव्याप्तभर्तुर्वपुःसंयोग, इच्छंती-वांछंती, च-पुनः, किं कुर्वती ? पुष्पशाखिशिखरावरूढये-कुसुमिततरुशृंगावरोहाय, शक्नुवत्यपि समर्थी भवंत्यपि। इतीति किं ? हे नाथ ! अहमगात्-वृक्षात्, पतितास्मि ।
धारिता० । सा बाला, दृढं-गाढं यथा स्यात्तथा, प्रियभुजेन धारिता, व्यराजत-शोभतेस्म । का इव ? स्कन्धलग्नलतिकेव-स्कंधासक्तवल्लीव। किं विशिष्टा सा ? नीव्या-स्त्रीकटीवस्त्रबंधनोपकरणे, बद्ध:-कीलितः सिचयावशेषा-वसनप्रान्तो यस्या: सा। पुनः किं विशिष्टा ? ह्रीनिमीलिनयनालज्जासंकुचल्लोचना । कस्मात् ? तत्क्षणात् ।
४३. एतदी० । स-विलासी, रतीशितु:-कामस्य, अनुत्तरां-प्रधानां, तुलां-सदृशतां,
अवहत्-प्राप्नोतिस्म । केन ? अंसेन-स्कंधेन, किं विशिष्टेन अंसेन ? एतदीयकबर्या:-एतस्याः केशभारेण विराजते इत्येवंशीलः, तेन । किं विशिष्टस्य रतीशितुः ? भर्गेण-ईश्वरेण, भग्नं धनुष्-चाप: यस्य, असौ, तस्य । पुनः कि विशिष्टस्य ? स्कन्धदेशे तरवारि वहति इत्येवंशीलः, असौ, तस्य। .
४४. उच्चिता० । सुदृशां तनु:-स्त्रीणां वपुः, उच्चिताभिनवचंपकस्रजा-उत्खात
नवीनगंधफलीपुष्पमालया कृत्वा व्यरोचत-दिदीपे। किं विशिष्टा तनु: ?