________________
पञ्जिका (सर्ग६)
४५७ आदिदेवतनयं-भरतं, अन्वितां-अनुप्रयातां, कां कमिव ? निर्जरसेना-देवचमू,
तारकारि-स्वामिकात्तिकेयमिव । ५४. एतयोः । नागरा: किं अवोचन इत्याह । ननु-निश्चितं, एतयो:
भरतबाहुबल्योः, पिता-जनकः, जगदीश:-तीर्थकरोस्ति । किं विशिष्टो जगदीशः ? सर्वसृष्टे: करणं-निष्पादनं, तकविधाता-एककर्ता, आभ्यांभरतबाहुबलिभ्यां, किमिति वितर्के, विरोधतरु:-वैरवृक्षः, उप्यते-समारोप्यते। किं विशिष्टो विरोधतरुः ? युत्-संग्राम एव फलं यस्य, असौ, पुनः किं० ?
चरनियोजनं-द्तसंप्रेषणमेव सून-पुष्पं यस्य, असौ।। ५५. नः प्रभु०। इह-अस्मिन् व्यतिकरे, न:-अस्माकं, प्रभुः-भरतः,
भारतंक्षितिपराज्यगृहीत्या-भरतवर्षसंबंधिभूपालराज्यादानेन न तृप्तिमवापत् । क इव ? वाडवाग्निरिव, यथा वडवानल: सिंधुराजसलिलाभ्यवहृत्यासमुद्रपानीयभक्षणेन न तृप्तिमवाप्नोति । किं विशिष्ट: ? दुर्द्धरतेजा:
दुःसहबलः । ५६. दैवते० । अस्य-भरतस्य लक्ष्मी:-संपत्, गतांता-अनंता परिभाति, किं
विशिष्टा लक्ष्मीः ? देवतेशितु:-इन्द्रस्यापि स्पृहणीया-अभिलषणीया । किमिति वितर्के, बंधुबाहुबलिमंडललिप्सोः अस्य भरतस्य, सांप्रतं-अधुना, किमधिका भवित्री-किमतिंशायिनी भविष्यति ?
५७. वाजिरा० । एष-भरतः, तृणवज्जगंति मन्यते । कस्मात् ? प्राभवात्. प्रभुत्वात् । किं विशिष्टात् प्राभवात् ? वाजिराजिभिः-हयततिभिः, इभैः
गजैः, विवृद्धात्-वृद्धि प्राप्तान्, पुनः किं विशिष्टात् ? सुरनरोरगकांतात् । . हि-यतः, प्राभवस्मयगिरि:-प्रभुत्वाहंकारपर्वतः, विलंघ्यः-अनुल्लंघ्यः । ५८. सात्विका० । केचिज्जना इह-अस्मिन् युगे, सात्त्विका:-पुण्यवंतः दायका ... भवन्ति । केचिज्जना राजसभावमादधति-धरंति । केचिज्जनैः इह-अस्मिन्
लोके, तामसत्वमुपास्तं-सेवितं, यत्-यस्माद्धेतो(वि-पृथिव्यां, जना:-लोकाः,
गुणत्रयवंतो भवन्ति । इति चतुर्भगोन्वयः । १६. राजसाः। किलेति संभाव्यते, महीन्द्रा:-राजानः, राजसा:-रजोगुणवंतो
भवंति । किं विशिष्टाः महीन्द्राः ? विभवभ्रमिविघूणितनेत्रा:-प्रभुत्वभ्रान्तिभ्रमितदृशः, यत्-यस्माद्धेतोः इतरत्र-अन्यत्रस्थाने, आधिपत्यं-ईश्वरत्वं न
सहते । किं विशिष्टाः ? असद्-अविद्यमानं, प्रभुत्वं अर्पयितार:-दातारः। ६०. दायक० । अस्माभिः अयं नरपतिर्भरतः सात्त्विकः सत्वगुणवान् विविदे