________________
पञ्जिका (सर्ग ४)
४३१
नीचः - ह्रस्वः स्यात् ? कुतः ? इतराद्रिमहोन्नतत्त्वतः - अन्य महीधरमहोच्छ्रय
त्वात् ।
"
४४. विजित० । हे राजन् ! केनापि महीभुजा, तु-पुनः, अयं बाहुबलिः, न हि विजितः - न पराजितः कुतः ? तव बांधवत्वतः - भवद्भ्रातृत्वात्, किलेति श्रयते, सूर्यदत्तया - रविविश्राणितया कलया चन्द्रमा, इह-अस्मिन् लोके, अधिक दीप्तिः- अभ्यधिकधामा भवति ।
४५. अनुज० । हे प्रभो ! यदि तव बांधवः, अनुजः - लघीयान् बली - बलवान्, विद्यते । कः कस्येव ? सीमंतकभृत् - विष्णुः, हरेः - इन्द्रस्येव । तर्हि तदा, असौ - बाहुबलिः, भवानिव चतुराशांतजयी - चतुर्दिगंतजेता, किं न भवतिकिं न समर्थो भवति ?
४८.
४६. ं प्रथमं० । हे राजन् ! अस्य - बाहुबलेः, बलवानिति सर्वथा प्रथा - विख्यातिरभवद्-बभूव । ततः–तस्माद्धेतोः, अयं बाहुबलिः स्मयवान्-अभिमानवान् । प्रथमं तावतु भवदत्युपेक्षणात् तव अवज्ञानात् पुनर्व' षकेतोः - वृषभस्वामिनः, तनयत्वतः-- पुत्रत्वात् ।
४७. अयमी० । हे राजन् ! द्वयोराह्वयोः, सत्-- सुत्यं, अन्तरं महदेव - गरीय एवास्ति । कि ं विशिष्टयोर्द्वयोः ? बलरिक्तबलातिरिक्तयोः - विक्रमहीनविक्रमाधिकयोः तत् किं अन्तरम् ? अयं बाहुबलिः एकमंडले - एकदेशे, ईश्वरः - नायकोस्ति । त्वं भरते विभुरसि । कथंभूतस्त्वं ? अस्तशात्रवः - क्षिप्तप्रत्यनीकः । इति त्रिभंगोन्वयः ।
५०.
अथवा० । हे राजन् ! अथवा आर्ष भतेजसां भरे - युगादिदेव संतान महसामतिशये, बलवत्ता - विक्रमाधिकत्वं किमु चित्रकारिणी - किमाश्चर्यविधायिनी विद्यते ? जलधेः-समुद्रस्य, लहरीचयोच्चताविषये - कल्लोलसमूहोत्तुंगतायां, कोपि महान् विस्मयः स्यात् ?
४६. विनिवे० । हे राजन् ! ततः - तदनन्तरं भवान् इह - भ्रातृदेशादानविषये, सौभ्रात्रं-सुष्ठुबन्धुत्वं न हि अलुलुपत्-न लोपयांचकार । नाभिसूः विभुःयुगादिदेवः, त्वां बलिनं - बलवंतं, परिभाव्य - ज्ञात्वां निजे पदे विनिवेश्यस्थापयित्वा, व्रतं - दीक्षां, आददिवान्- गृहीतवान् ।
1
to । हे राजन् ! प्रणयात् - स्नेहात् त्वं निजबंधुं - स्वभ्रातरं, अजुहवस्तरांआकारयामाथि । स बाहुबलिः, स्वयं - आत्मना, नागतः - नागमत् । च-पुनः,