________________
पञ्जिका (सर्ग २)
४२३ खगामिभिः-विद्याधरैः, भूमिचरैः । किं विशिष्टः ख० ? वैमानिकैः-विमानरूढः। किं विशिष्ट: भूमिचरैः ? स्यंदनसंनिविष्ट:-रथारूढः। पुनः किं विशिष्ट: ? बहुधाप्रवृत्तः-अनेकधाप्रसृतः । बाणैरित्यत्र करणे तृतीयाऽन्यत्र कतरि। को केनेव ? गजी विंध्याचलेनेव । किं विशिष्टौ ? मदान्धौ-गन्धिौ । पुनः किं विशिष्टौ ? अनिंद्यसत्वौ-श्लाघनीयबलौ। किं विशिष्टं द्वन्द्वं ? चित्रकारि
आश्चर्य विधायि, केषां ? सुरासुराणां । इति युग्मार्थः । ५४. अभंगु० । हे राजन् ! तौ-नमिविनमी, स्वसुतां तस्मै-चक्रिणे, अदत्तां-ददतुः ।
किं कृत्वा ? भारतवर्षनेतुः-भरतक्षेत्राधीशस्य, अभंगुरं-भंगरहितं, बलंसैन्यं, दृष्ट्वा-विलोक्य । स सार्वभौमः-स चक्रवर्ती, ताभ्यां-नमिविनमीभ्यां, राज्यं अददात्-अर्पयामास । किं विशिष्ट: सः ? स्त्रीरत्नलाभात्-स्त्रीरत्न
प्राप्तेः, मुदितो-हृष्ट: । इति द्विभंगोन्वयः । ५५. एवं श० । हे राजन् ! एवं अमुना प्रकारेण, एषः-भरतचक्री, वैताढयगिरि
मादाय-गृहीत्वा, चचालाने-प्रयाणमकार्षीत् । उत्प्रेक्षते-विद्याभृतां-विद्याधराणां, श्लोक-यश इव, अतितुंगं-अत्युच्चमादाय । किं विशिष्टं ? शरच्चन्द्रमरीचिगौरं-शरत्शशांककिरणधवलं । पुनः किं विशिष्टं ? पूर्वापरांभोधिगतांतं
प्राच्यापरलवणसागरप्राप्तप्रान्तं । ५६. स कंद । हे राजन् । स-राजा भरतः, तत्र-तस्मिन् वैताढ्यगिरौ, क्रमात्
परिपाटीतः, कंदरद्वारं-तमोगुहाद्वारं उद्घाटय, विवेश-प्रवेशं चकार । किं . विशिष्टः सः ? काकिण्या:-रत्नविशेषस्य, असंख्येयः-अगणनीयो यो
महःप्रभावः- तेजोनुभावः, तेन तिरोहित-आच्छादितो, ध्वान्तभर:-तमःसमूहो
येन, असौ । पुनः किं विशिष्टः सः ? अवार्यवीर्यः । पुरस्तादग्रे। ५७. स मल्लिं० । हे राजन् ! सः-भरतो, मार्गे-पथि, समीरैः-वायुभिः, सिषेवे
सेवितः । किं विशिष्टः स० ? मल्लिकाकोडे-मालत्यंके । विलोला:-चपलाः, लीला:-क्रीडाः येषां, ते, तैः। पुनः किं विशिष्टः ? मंदाकिनीशीकरिभिःगंगाजलच्छटावद्भिः । पुनः किं विशिष्टः ? करीन्द्रा:-भरतगजेन्द्रास्तेषां कुंभस्थलेषु स्खलनात्-पतनात्, अतिमंदै:-अतिकृशैः, पुनः किं विशिष्टः,
हतक्लान्तिभरैः-हतमार्गक्लेशातिशयैः । ५८. स भूभृ० । हे राजन् ! स-भरतः, पृथिव्यादिभिः पंचभिर्भूतैः भूभृदपि,
असेवि-पर्युपासितः। कुतः ? औत्कृष्टयतः-उत्कृष्टरूपेण । किं विशिष्ट: स राजा ? उत्कृष्टतरप्रभाव:-असाधारणतरप्रभावः। हि-यतः, सत्सु-महस, प्राघुणकेषु, स्वीयं-निजं, माहात्म्यं-महत्त्वमलोपनीयं-रक्षणीयमित्यर्थः । इति द्विभंगोन्वयः।