________________
४२२
भरतबाहुबलि महाकाव्यम्
४७. योऽखंड० । हे राजन् ! यो नृपो भरतः, अखंडषट्खंडधराधराणां - समस्त भरतभूपानां, गौरांशुगौरातपवारणानि - चन्द्रोज्वलच्छत्राणि, हतु - ग्रहीतुं प्रवृत्तः - प्रसृतः । उत्प्रेक्षते - यशांसीव । क इव ? संवर्तपाथोधिरिव - कल्पांतकालाब्धिरिवातिरौद्रः - अतिभीषणः ।
४८. विद्याध० । हे राजन् ! नृपस्य - भरतस्य, तेजो - महोऽतिदुःसह्यं - अतितापेन दुःसहना अभूत् - आसीत् । कस्येव ? अंशोरिव । यथा सूर्यस्य तेजो दुःसाध्यं भवति । किं विशिष्टस्य नृपस्य ? वैताढ्यगिरि - भारतार्द्धपर्वतं, गतस्य - प्राप्तस्य । किं विशिष्टं वैताढ्यगिरिं ? विद्याधरैराढ्यं - पूर्णं । पुनः किं विशिष्टं ? अलंघनीयं अनतिक्रमणीयं । विना चक्रिणा एनं पर्वतं लंघयितुं कोपि समर्थो न । कैः कमिव ? गुणैः - विनयादिभिः, इज्यं - पूज्यमिव । पुनः कैः कमिव ? सलिलैः-पानीयैः, अब्धि- समुद्रमिव ।
४६. सेनानिं० । हे राजन् ! अस्य नृपतेः - भरतस्य इह-अस्मिन् वैताढ्यगिरी, सेनानिवेशाः-स्कंधावाराः पंचाशत् आसन् - बभूवुः । गिरेः पंचाशत्योजनविस्तीर्णत्वात् । किं विशिष्टाः सेनानिवेशा: ? अधिकोत्सवाढयाः - वर्द्धमानं महोत्सवपूर्णाः । किं कुर्वंत इव ? तुरंगमातंगपुरीषसगैः - अश्वगजशकृत्त्यागैः, कूटानि शिखराणि तन्वंत इव - विस्तारयंत इव । किं विशिष्टानि कूटानि ? अतनूनि - अनल्पानि ।
२०- ५१. तातप्रि० । एतस्य० । हे राजन् ! तौ - नमिविनमी कच्छमहाकच्छसुतौ, एतस्य - भरतस्य, सुषेणनामानं सेनाधिपति - सेनानीं, मार्गे पथि, न्यरुद्धांन्यवारयतां । किं विशिष्टौ ? प्रतीती - विख्यातौ कया ? तातप्रियापत्यतयाऋषभस्वामीष्टसंतानतया । तो को ? यो स्वामिनि - युगादिदेवे, मौनं संसृते सति, पन्नगेन्द्राननलब्धविद्यौ- धरणेन्द्रास्यसंप्राप्ताष्टचत्वारिंशत्सहस्रविद्यावभूतां । पुनः किं विशिष्टौ ? भारतार्द्धगिरीन्द्रे - वैताढ्यगिरी, संप्राप्तमहर्द्धिराज्य - लब्धोत्तर णिदक्षिणश्रेणिप्रभुत्वी । कौ कमिव ? सामुमन्तौ तटिन्या यमिव यथा पर्वतौ नद्यावेगं निरुद्धां । किं विशिष्टं रयं प्रसृत्वरं - प्रसरण - शीलं किं विशिष्टौ तौ ? कटकाभिरामी - सैन्यमनोहरौ । पर्वतपक्षे - कटकोद्विनितंबः । पुनः किं विशिष्टौ ? अविलंघनीयो - अनतिक्रमणीयो । इति युग्मार्थः ।
?
1
५२ - ५३. वैमानि० । तौ द्वाद० । हे राजन् ! तौ - नमिविनमी, द्वादशाब्दी - द्वादशसंवत्सरी, भरतेन सार्द्धं द्वन्द्वं - संग्रामं वितेनतुः - चक्रतुः । किं विशिष्टं द्वन्द्वं ? संपादितोल्कं-निर्मापितोल्कापातं कस्मात् ? निर्घषद् - संघर्षात् । कैः कृत्वा ? बाणैः शरैः । किं विशिष्टैर्बाणैः ? अधोमुखैरूर्ध्वमुखैश्च । कैः ?