________________
भरतबाहुबलि महाकाव्यम्
३५. महामृ० । हे राजन् ! नरेन्द्रलक्ष्म्यः - भूपालश्रियः, स्वयं - आत्मनैव आयांतिअनायासेन समागच्छति । किं विशिष्टं ? महामृगेन्द्रासनसंनिविष्टं - महासिंहासनस्थितं ? पुनः किं विशिष्टं ? नृपैः - भूः परीतं संयुक्तं । कै: कमिव ? त्रिदशैरन्द्रमिव । का: कमिव ? महीध्रकन्या वारिराशिमिव । यथा नद्यः समुद्रं स्वयमायान्ति ।
४२०
३६. सर्वेषु० । हे राजन् ! स भवद्भ्राताऽयं भरतः सर्वेषु भूभृत्सु - राजसु, विभाति - शोभते । किं विशिष्टः सः ? अभिनंद्यः - स्तुत्यः क इवं ? मेरुरिव । यथा सुमेरुः सर्वेषु पर्वतेषु अभिनंद्यः स्यात् । पुनः किं विशिष्टः सः ? परोन्नतिःपरा–उत्कृष्टा, उन्नतयः-समृद्धयः यस्यासौ । मेरुपक्षे - सर्वेभ्यः उच्चः । पुनः किं विशिष्टः ? आक्रान्त निःशेष महीनिवेशः - व्याप्तनिखिलधराधिष्ठानः । पुनः कि विशिष्ट ? उद्दीप्रकल्याणमनोरम श्रीः- भास्वरमंगलाभिरामलक्ष्मीः, मेरुपक्षेकल्याणं- सुवर्णं ।
I
३७. वज्राह० । हे राजन् ! वसुधाधराणां-पर्वतानां, किल इति श्रूयते, वारिराशि:समुद्रः, शरण्यः - त्रायको भवेत् । किं विशिष्टानां वसुधाधराणां ? वज्राहतानां - इन्द्रमुक्तशस्त्रलून पक्षाणां एतदुभिया - भरतभयेन त्रस्तमहीश्वराणां - प्रनष्टभुपालानां, लोकत्रयेऽपि त्रैलोक्येपि, परः - अन्यः, शरण्यः-रक्षकः, नास्तीति त्रिभंगोन्वयः ।
३८. निस्वान० । हे राजन् ! अस्य - भरतस्य, विरोधिभिः - वैरिभिः, दिगंता:ककुभां प्रान्ताः, व्यानशिरे - व्याप्यंत । कुरंगैः - मृगैः, उषितं - तस्थौ । किं विशिष्टः कुरंगैः ? तदीय पौधा विरूडदूर्वांकुर प्रलुब्धैः - तेषां शत्रूणां गृहोपरि संजात तृणांकुरा सक्तैः । किं विशिष्टैः विरोधिभिः ? नष्ट: - पलायितैः । कया ? निस्वाननिस्वानभिया - वाद्यविशेषनिर्घोषभीत्या । इति द्विभंगोन्वयः ।
३६. विलोक्य० । हे राजन् ! च पुनः राजहंस : - नृपश्रेष्ठैः । पक्षे - मानसपक्षिभिः । श्यामाननीभूय - कृष्णाननी भूत्वा पलायितं - प्रनष्टं । किं विशिष्टैः । राजहंसः ? शुद्धपरिच्छदाढ्यः - विशदपरिवारस हितैः । मानसपक्षिपक्षेपरिच्छदः पक्षः । किं कृत्वा ? रजः - पांसुं विलोक्य दृष्ट्वा किं विशिष्टं रजः ? यत्सैन्यह्यावधूतं भरतकटक तुरगोत्थापितं । पुनः किं विशिष्टं रजः ? नवांभोधरराजिनीलं - नवमेघलेखाश्यामं ।
४०. अस्य प्र० । हे राजन् ! कैश्चिद् - वैरिभूपालैः, क्वापि भुवोन्तरालेमहीमध्ये गतं । किं कृत्वा ? मुखानि - वदनानि, लात्वा - गृहीत्वा । किं