________________
४१२
. भरतबाहुबलि महाकाव्यम्
प्रशास्ति - पालयति । किं विशिष्टः श्रीभरत: ? अखण्डषट्खण्ड नरेन्द्रमौलिभिःसमग्र भारतराजशिरोभिर्नतक्रमः - वंदितचरणः । इति त्रिभंगोन्वयः ।
1
६६. ततो नि० । ततस्तदनन्तरं ते वेत्रिणी, नृपं - बाहुबलि, समेत्य - आगत्य, चपुनः, नत्वा - प्रणम्य वदंतिस्म - अवोचन् । किं विशिष्टाः वेत्रिणः ? निबद्धांजलयः - संयोजितकराः, हे विभो !, युगादेस्तनयस्य - भरतस्य चक्रवर्त्तिनः चरो - दूतो, अस्माभिर्निवारितो - निषिद्धः, द्वारि विलंबते - प्रतीक्षते इति द्विभंगोन्वयः ।
६७. नटीकृ० । स धराधिपो - बाहुबलि, आदेशविधायिवेत्रिभिः - आज्ञाकारिभिर्जनः चरं प्रवेशयामास । कया ? नटीकृतानेकमहीभुजो भ्रं वः संज्ञयो । 'क: कमिव ? विवेकवान् न्यायमिव । यथा विवेकवान् पुरुषोऽतुलः - निः समानः, गुणैः न्यायं -नयं प्रवेशयति ।
६८. विचित्र० । स दूतो नृपालयान्तरं - राजगृहमध्यं प्रविष्टः प्राविशत् । किं विशिष्टं नृपालयान्तरं ? विचित्रचित्र - विविधचित्रं । पुनः किं विशिष्टं ? मणिभिः समाचितं - रत्नः खचितं पुनः किं विशिष्टं ? इन्द्रालयतोऽपि - इन्द्रभुवनादपि, विशिष्टं - विशेषवत् । किं विशिष्टात् इन्द्रालयतः ? सच्छ्रिय:प्रधानशोभात् ।
६९. चरः स० । गजानू चित्रार्पितसिहदर्शनाद् विवृत्तात् पश्चादवलितात, स चर: क्वचिदपि - कुत्रापि प्रदेशे, अशंकत - सशंकोऽजनि । किं विशिष्टात् ग० ? मदवारिसौरभागतद्विरेफात् - दानांबुसुगंधितायात भ्रमरात् पुनः किं विशिष्टात् ? विलंघिताधोरणतीव्रयत्नतः - उल्लंघिता आधोरणानां - हस्तिपकानां कशा:कुशहारा येन असो, तस्मात् ।
७०. स इन्द्र० । स अयं दूतः ततस्तदनन्तरं इन्द्रनीलाश्ममयिकमंडपं विलोक्य, मुदां संभारं - हर्षभरं बभार । किं विशिष्टं मंडपं ? मेघागममेघविभ्रमंप्रावृट्कालजलदशोभं, पुनः किं विशिष्टं ? गजेन्द्रगर्जारवेण नृत्ताः - नटीभूताः, बर्हिणो-मयूराः, यत्र असौ, तम् ।
७१. ततौजसं० । अथानन्तरं स चरो वृषभध्वजांगजं - बाहुबलि, वसुंधरेशंराजानं, साक्षाच्चकार - प्रत्यक्षीकरोतिस्म । किं विशिष्टं राजानं ? ततौजसंविस्तीर्णतेजसं, पुनः किं विशिष्टं ? सभासदांवरैः - सभ्यश्रेष्ठैः, विराजितं - शोभितं, कै: कमिव ? ग्रहैस्तीक्ष्णकरमिव-सूर्यमिव, ऋक्षैः-नक्षत्रैः, शशांकचन्द्रमिव, सुरैः वासवं - इन्द्रमिव, कलभैः द्विपेन्द्रमिव ।