________________
पञ्जिका (सर्ग १)
४११ ५९. स शंख० । स . दूतः, शंखकुन्देन्दुवलक्षरोचिषः-शंखकुन्देन्दुधवलकांतान्,
पुरीविहारान्-नगरीप्रासादान्, अवलोक्य-दृष्ट्वा , अतुच्छसंमदं-भूयिष्ठानन्दं, प्रापत् । उत्प्रेक्षते-कर्तुः-निपादयितुर्यशश्चयानिव-कीत्तिसमूहानिव । किं विशिष्टान् पू० ? उद्भवतक्षणान्-उत्पद्यमानोत्सवान्, पुनः किं वि० ? सुधामयान्-लेपमयान् । पक्षे-अमृतमयान् ।
चलन् । ततः परं स दूतो राजमार्ग गतवान्-प्राप्तवान्, किं विशिष्टं राजमार्ग ? विनिर्मितं-विरचितं, स्वर्णनगावनी-मेरुशलमही भ्रमं, कैः ? चलन्मृगाक्षीनवहेमभूषणप्रकामसंघट्ट-अत्यर्थसंघर्षणैः, पतिष्णुरेणुभिः-पतनशीलरजोभिः ।
६१-६३. अनेक० । क्वचिच्च० । चल०। ततस्तदनंतरं क्रमाद्-अनुक्रमात्, स चरो
नपद्वारं अवाप-लभतेस्म । किं विशिष्टं नृपद्वारं ? निषिद्धसंचारं-निवारितसंचरणं, कैः ? अनेकराजन्यरथाश्ववारणैः-अन्यभूपालसंबंधिस्यंदनहयहस्तिभिः, कैः किमिव ? अवनिरुहैः-तरुभिर्वनायनमिव-वनमार्गमिव । पुनः किं वि० ? विश्वजनेक्षणक्षणप्रदं-सर्वजननयनोत्सवदं । पुनः किं वि० ? प्रलीनारिमनोरथंप्रक्षीणशात्रवाभिलाषं। . पुनः किं ? वैडूर्यमणिप्रभाभरैः-नीलरत्नकान्त्यातिशयैः, कृतांबुदभ्रान्तिःविहितमेघभ्रमः, मनोज्ञविभ्रमं-चारुशोभं, पुनः किं वि० ? सपद्मरागांशुभिःपद्मरागरत्नप्रभासहितः-वैडूर्यमणिप्रभाभरैरपिताशनिभ्रमं-दत्तविद्युभ्रमं । पुनः किं ? स (शुद्ध) स्फटिकाश्मकांतिभिः-स्फटिकोपलकांतिसहितः । चलबलाकाभ्रमदं-चलबकपंक्तिभ्रान्तिदायिनं, पुनः किं वि० ! विद्रुमैःप्रवालैः सह वर्तमानं, अर्जुनं-सुवर्णं, तस्यांशवः-किरणास्तैः दत्तसुरायुधभ्रम- . दत्तेन्द्रधनुर्धान्ति । पुनः किं ? वेत्रिभिः-प्रतिहारिभिः, निवारितं स्वैरगमागमं यत्रं असौ, तं । इति विशेषकार्थः।
६४. चरं त० । वेत्रिणस्तं चरं आयांतं-आगच्छतं, उदीक्ष्य-विलोक्य, इति
उदीरयन्-अकथयन् । इतीति किं ? क एष वैदेशिकः ? हे दूत ! त्वं कस्य प्रभोः-स्वामिनश्चरोऽसि ? कुतो देशादागतः ? अत्र राजद्वारे, नोअस्माकं प्रभोनिदेशाद्-आज्ञातः, प्रविवक्षुः-प्रवेशं कर्तुमिच्छुरिति चतुर्भगोन्वयः।
६५. अयं ब० । अयं-सुवेगनामा दूतो बभाषे-अवादीत् । भो ! वेत्रिणः ! अह
ततस्तस्याः-अयोध्यानगर्याः, भवत्स्वामिन-बाहुबलि आगतोस्मि। किं विशिष्टोऽहं ? प्रथमस्य चक्रिणः चरः। तस्याः कस्याः? श्रीभरतो यां नगरी