________________
४१०
भरतबाहुबलिमहाकाव्यम् आदर्शवरो—दर्पणश्रेष्ठः, क्षितौ-पृथिव्यां, किं प्रकल्पितो-रचयांचक्रे ? इति द्विभंगोन्वयः ।
५४. अथो० । अथो सः रथद्विपाश्वैः-स्यन्दनहस्तिहयः, संकुलं-आकुलं,पुरीद्वारमवाप्य
कथंचिन्-महताकष्टेन, प्रवेशं आसदत्-प्राप्नोतिस्म । क इव ? आवेश इव । यथा आवेशः-संरंभो, योगभृतां योगिनां, अंतराशयं-अभिप्रायांतरमवाप्य कथंचित् प्रवेशं आसादयति । किं विशिष्टं पुरीद्वारं ? तता-विस्तीर्णा, क्षमा-वसुधा, यत्र तत्। आशयपक्षे--बहुक्षांतिकं । कथंभूतो दूतः ? सविस्मयः।
५५. पुरोंत० । चरः पुरोन्तरं-नगा मध्यं, प्राप्य-लब्धा, दृशं दातुमपि क्षम:
समर्थो नाभूत् । किं विशिष्ट: चरः ? गजाश्वसंघट्टभयात् सवेपथुः-सकम्पः । किं विशिष्टं पुरोन्तरं ? उरु-विस्तीर्ण, पुनः किं वि० ? मुक्ताफलरत्नराजितं । उपमीयते-पयोनिधेस्तटमिव ।
५६. इहाप० । तु-पुनः, असौ दूतः , चतुष्क-चतुःपथमागादागच्छतिस्म, किं
विशिष्टश्चर: ? इह अस्यां नग- अद्भुतश्रिया मनोरमाभिः-विशिष्टलक्ष्म्या मनोज्ञाभिरापणश्रेणिभिः-हट्टपंक्तिभिः, कृत्रलोचनोत्सवः । किं विशिष्ट चतुष्कं ? बहुवस्तुसंचयस्य प्रपात:-निक्षेपः, तेन दुःप्रापं-दुर्लभं, धरातलंभूपीठं यस्य, तत्।
५७. सुवर्ण० । स दूतः चतुष्कभूवारवधूं-चतुःपथभूमीवेश्यां, ऐक्षत-पश्यतिस्म । किं
विशिष्टां? सुवर्णकुम्भस्तनशालिनी-सुवर्णघटरूपकुचमंडितां, पुनः किं विशिष्टां ? स्फुरतूसुवृत्तमुक्ताफलराशिसुस्मितां-दीप्यमानशोभनवर्तुलमुक्ताफलसमूहहासां, पुनः किं विशिष्टां ? विशालनेत्रां-पृथुवस्त्रां । पक्षे-विशालनयनां । पुनः किं ? स्फुटाः विद्रुमा एवाधरा यस्या सा, तां। .
५८. क्वचित् स०। सा पूः तस्य चरस्य प्रमोदं-आनन्दं, आतुषत्-पुष्यतिस्म ।
केव? ईक्ष्वाकुपुरीव-अयोध्येव, किं विशिष्टा सा पू: ? क्वचितप्रदेशे, सरामा-सस्त्रीका, अयोध्यापक्षे-सरामचन्द्रा । पुनः किं विशिष्टा ?सलक्ष्मणालक्ष्मणाः-धनाढ्यास्तैः सह वर्तमाना, अयोध्यापक्षे-ससुमित्रातनया। पुन: किं विशिष्टा ? ससुग्रीवबला-सशोभनशिरोधररूपा, अयोध्यापक्षेसुग्रीवो-वानरेश्वरस्तस्य बलं-सैन्यं, तेन सह वर्तमाना। बलं रूपे स्थामनि स्थौल्यसैन्ययोरित्यनेकार्थे । पुनः किं विशिष्टा। चारवरैरलंकृताभूषिता। किं विशिष्टश्चारवरैः ? सुधामभिः-सुतेजोभिः, पक्षे-आचारश्रेष्ठः वरमंदिरैः।