________________
पञ्जिका'(सर्ग१) .
४०६ रदद्वयीचिन्हितवप्रंभित्तिभिः, किं कुर्वद्भिः ? पथि-मार्गे, व्रजभिः-संचरभिः, किं विशिष्टे पथि ? निषादिदूरीकृतमानवे । इति युग्मम् ।
४८. विरोधि० । ततः-तदनंतरं, अमुना-दूतेन, पदातिवर्गो ददृशे-दृष्ट: । कथंभूतः
पदातिवर्गः ? शौर्येण-चारभट्येन, उल्लसंतः-उल्ललंतः, आसुरीकचाःकूर्चकेशाः यस्य, असौ। किं कुर्वन् ? करेण-हस्तेन, असिं-कृपाणं, उद्वहन्धरन् । किं विशिष्टं असि ? विरोधिलक्ष्म्याः कबरी विडंबयतीत्येवंशीलस्तं । उत्प्रेक्षते-जयश्रियः पाणिमिव-हस्तमिव ।
४६. अयं० । स दूतः क्वचित्-तत्र पुरीपरिसरे, धनुर्बाणधरं भटोच्चयं वीक्ष्य
एवं अतर्कयत्-क्यचारयत् । एवमिति किं० ? अयं अंगवान्-मूर्तिमान् रसो वीर इव । वा-अथवा, रतीश्वर:-कामः, स्वयं-आत्मना, किमिहागतः ?
५०-५१. नियंतु० । स दूतो नगरीमवाप प्राप्तवान्-किं विशिष्ट: ? सकौतुकाकूत
विलोलमानस:-सकुतूहलाभिप्रायचपलमनाः । पुनः किं विशिष्ट: ? प्रहृष्टदृष्टि:-प्रमुदितनयनः । कैः ? रथैः । किं कुर्वद्भिः ? जीर्णपद्धति-पुराणमार्ग, अलंघयद्भिः-अनतिक्रामद्भिः । कस्य ? नियंतु:-सारथेः । कैरिव ? विनेयैः-शिष्यैरिव । किं • कुर्वद्भिविनेयः ? गुरोः वृद्धपंक्तिमलंघयद्भिः, कि विशिष्टः रथैः ? आनेमि-आचक्रधारं, विवृत्ति:-परावृतिश्चंक्रमणं, तेन हारिभि:-मनोज्ञैः। विनेयपक्षे-आनेमि-आमर्याद, विवृत्तिः-विशिष्टवर्तनं, हरंति-गृह णतीत्येवंशीलास्तैः । पुनः किं विशिष्टः ? हृदयानुगामिभिः-मनोनुगः, पुनः किं विशिष्टः ? सदा कुलीनैः-वसुधासक्तैः । विनेयपक्षे-कुलीनैःकुलोद्भवैः । पुनः किं विशिष्ट: ? युग्यवाहिभिः-युगैरुह्यन्ते इत्येवंशीलास्तैः । पुनः किं विशिष्टः ? रथांगध्वनिबंधबधुरैः-चक्रनादबंधमनोज्ञैः । उपमीयतेचलद्भिरावासवरैरिव-गृहश्रेष्ठरिव। पुनः किं विशिष्टः ? उरुभिः
विशालैरिति युग्मम् । ५२. चरः० । चरः पुरोऽग्रे, पयोभृतां-वारिपूर्णा, पू:परिखां-नगरीखातिकां,
विलोक्य इत्यचिंतयत् । इतीति किं ? बाहुबलि निषेवितुं-उपासितुं, अयं स्वयं पाथोधिः-समुद्रः, किमत्रागतः ? किं कर्तुं ? बलान्निजां श्रियं-रमां, रक्षितुं, इति द्विभंगोन्वयः । .
५३. चरः सर० । तु-पुन:, चरः सरत्नस्फटिकाश्मभित्तिकं-मणिखचितस्फटिको. पलकुडिं वप्रं विलोक्य, इम-उच्यमानं, ऊहं-वितर्क, आतनोत्-व्यधात् । पुरा-नगा, आत्मनः-स्वस्य, श्रियं-शोभां, वीक्षितुं-द्रष्टुं, अयं वरः